________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 सिद्धान्तकौमुदीसहिता [भ्वादि 2238 / आमः। (2-4-81) आमः परस्य लेलृक्स्यात् / 2239 / कृञ्चानुप्रयुज्यते लिटि / (3.1-40) आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते / ‘आम्प्रत्ययवत्कृत्रोऽनुप्रयोगस्य' (2240) इति सूत्रे कृग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते / तेन 'कृभ्वस्तियोगे-' (2117) इत्यत: 'कृषो द्वितीय-' (2129) इति अकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः / तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां रित्यादिना / आस्कासोरिति // कास् प्रत्ययादाममन्त्रे लिटीति, दयायासचेति च, कास धातोः, आस्धातोश्च, लिटि आम् विहितः / तत्र मकारस्य इत्संज्ञकत्वे मिदचोऽन्त्यात पर इति आकारादाकारान्तरं स्यात् / ततश्च सवर्णदीर्घ कृते कास् आस इत्येव भवतीति आं विधिरनर्थकस्स्यात् / अत आमो मकारस्य नेत्संज्ञेति विज्ञायते इत्यर्थः / तथाच एधू आम् ल इति स्थिते / आम इति // मन्त्रे घसह्वरेत्यतः लेरिति, ण्यक्षत्रियार्षजित इत्यतः लुगिति चानुवर्तते / तदाह / आमः परस्य लेरिति // अत्रेदमवधेयम् / कृन्मेजन्त इत्यत्र कृद्यो मान्तस्तदन्तमव्ययामिति व्याख्याने एधामित्यादि नाऽव्ययं, लिट एव कृत्त्वात् तस्य च मान्तत्वाभावात् / तथाच प्रत्ययलक्षणेन कृदन्तत्वात् प्रातिपदिकत्वे स्वाद्युत्पत्ती आम इति लुक् / लेरिति तु नानुवर्तते / मान्तं कृदन्तमव्ययमिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वात् एधामिति मान्तमव्ययम् / ततस्सुबुत्पत्ती अव्ययादाप्मुप इति लुक् / आम इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरिति नानुवर्तनीयम् / आमः परस्य लेरिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव / एवञ्च एधामित्यव्ययं नवेति पक्षद्वयं / उभयथाऽपि सुबन्तं पदमिति भाष्ये स्पष्टम् / कृञ्चेति // कास्प्रत्ययादामित्यतः आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते / प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते / लिटि परे यः कृञ् सः अनुप्रयुज्यत इत्यन्वयः। फलितमाह / आमन्ताल्लिट्परा इति // लिशिरस्का इत्यर्थः / कृभ्वस्तय इति // कृजित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः / अनुप्रयुज्यन्त इति // प्रशब्दादनुशब्दाचाऽव्यवहिताः पश्चात्प्रयुज्यन्त इत्यर्थः / विपर्यासनिवृत्यर्थ व्यवहितनिवृत्यर्थ चेति वार्तिकात् भाष्याच्च / एवञ्च तं पातयाम्प्रथममास पपात पश्चात् / प्रभ्रंशयां यो नहुषं चकारेत्यादि प्रयोगाः प्रामादिका एव / धातोराम् स्यात् / कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः / ननु कृल एवानुप्रयोगश्रवणात् कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह / आम्प्रत्ययवदित्यादिना // कृञ्चानुप्रयुज्यत इत्यत्र कृत्र एकस्यैवानुप्रयोगविधौ सति आम्प्रत्ययवदिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृत्र इति विशेषणं व्यर्थं स्यात् / धात्वन्तरस्यानुप्रयोगाप्रसक्तेः / ततश्च कृत्र इति विशेषणादन्यस्यापि अनुप्रयोगो विज्ञायत इत्यर्थः / ननु कृञोऽन्यस्याप्यनुप्रयोगो विज्ञायताम्। भ्वस्त्योरपीत्येव कुत आयातमित्यत आह / तेनेति // कृग्रहणेनेत्यर्थः / प्रत्याहाराश्र For Private And Personal Use Only