________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 33 2234 / सार्वधातुकमपित् / (1-2-4) ___ अपित्सार्वधातुकं ङिद्वत्स्यात् / 2235 / आतो डितः। (7-2-81) अतः परस्य ङितामाकारस्य इय् स्यात् / एघेते / एधन्ते / 2236 / थासः से। ( 3-4.80) टितो लस्य थास: से स्यात् / एधसे / एधेथे / एधध्वे / अतो गुणे' (191) एधे / एधावहे / एधामहे / 2237 / इजादेश्च गुरुमतोऽनृच्छः। (3-1-36) इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम्स्याल्लिटि / 'आमो मकारस्य नेत्त्वम्' / आस्कासोराम्विधानाज्ज्ञापकात् / शेषः / अत्रात्मनेपदशब्देन तदेव गृह्यते नत्वानोऽपि / तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् / एधत इति // अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्वादे त्वम् / अथ लट: प्रथमपुरुषद्विवचने आतामित्यादेशे टित आत्मनेपदानामिति आम एत्वे शपि एध आते इति स्थिते ङित्कार्य वक्ष्यन् ङित्त्वमाह / सार्वधातुकमपिदिति // गाङ्कुटादिभ्य इत्यतो डिदित्यनुवर्तते / अडितो ङित्त्वं वास्तवं न सम्भवतीति डिद्वदिति लभ्यते / तदाह / डिद्वदिति / आतो ङित इति // ङित इत्यवयवषष्टी / अतो येय इत्यस्मात् अत इति पञ्चम्यन्तं, इय इति प्रथमान्तं चानुवर्तते / यकारादकार उच्चारणार्थः / तदाह / अतः परस्येति // हितामित्यनन्तरं अवयवस्यति शेषः / एधेते इति // एध आते इति स्थिते, आकारस्य इय् , आद्गणः, लोपो व्योवलीति यकारलोपइति भावः / एधन्त इति // लटः प्रथमपुरुषबहुवचने झादेशे परे शपि झकारस्य अन्तादेशे पररूपे टेरेत्वमिति भावः / अथ लटो मध्यमपुरुषै. कवचने थासादेशे कृते टितआत्मनेपदानामित्येत्वे प्राप्ते। थासस्स इति // से इति लुप्तप्रथमाकम् / एधस इति // थासि शपि थासः सेभावः / एधेथ इति // लटो मध्यमपुरुषद्विवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोपे इति भावः / एधध्व इति // लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् / लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति / अतो गुणे इति // अतो गुण इति पररूपे वृध्यपवादे कृते सति एधे इति रूपमित्यर्थः / एधावह इति // लट उत्तमपुरुषद्विवचने वहि इत्यादेशे टेरेत्वे शपि अतो दीर्घः / एधामह इति // लट उत्तमपुरुषबहुवचने महि इत्यादेशे टेरेत्वे शपि अतो दीर्घः / महिङिति डकारस्तप्रत्याहारार्थः / इति लटप्रक्रिया॥ इजादेरिति // नञः ऋच्छ इत्यनेन समासे अनुच्छ इत्यस्मात् पञ्चमी / धातोरेकाच इत्यतो धातोरित्यनुवर्तते / कास्प्रत्ययादित्यतः आमिति लिटीति चानुवर्तते / तदाह / इजादि For Private And Personal Use Only