SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 347 क्षुम्नादित्वान्न णः / नरीनृत्यते / जरीगृह्यते / उभयत्र लत्वम् / चलीक्लप्यते / 'रीगृत्वत इति वक्तव्यम्' (वा 4662) / परीपृच्छ्यते / वरीवृश्च्यते / 2645 / स्वपिस्यमिव्येञां यङि / (6-1-19) सम्प्रसारणं स्याद्यङि / सोषुप्यते / सेसिम्यते / वेवीयते / 2646 / न वशः / (6-1-20) वावश्यते / 2647 / चायः की / (6-1-21) चेकीयते / तदनुवृत्तेरिति भावः / यङ्लुकोरिति // 'गुणो यङ्लुकोः' इत्यतस्तदनुवृत्तेरिति भावः / वरीवृत्यते इति // 'वृतु वर्तने' अस्माद्यङि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् / नृते. र्यङि नरीनृत्यते इत्यत्र णत्वमाशङ्कय आह / क्षुम्नादित्त्वान्न णः इति // जरीगृह्यते इति // 'ग्रह उपादाने' अस्माद्यडि 'ग्रहिज्या' इति सम्प्रसारणे द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् / उभयत्रेति // कृपधातोः यङि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रीक् / चलीक्लप्यते इत्यत्र 'कृपो रो लः' इत्यभ्यासे रेफस्य लकारः / उत्तरखण्डे ऋकारस्यावयवो रेफः नस्य लकारसदृश इत्यर्थः / ननु व्रश्च्धातोर्यङि वरीवृश्च्यते इत्यत्र कथमभ्यासस्य रीक् / धातोः शकारोपधत्वेन ऋदुपधत्वाभावादित्यत आह / रीगृत्वतः इति // ‘रीगृदुपधस्य' इत्यत्र ऋदुपधस्येत्यपनीय ऋत्वत इति वक्तव्यमित्यर्थः / ऋत् अस्यास्तीति ऋत्वत् / 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान जश्त्वम् / परीपृच्छयते इति // प्रच्छधातोर्यङि 'ग्राहिज्या' इति रेफस्य सम्प्रसारणमृकारः / पूर्वरूपं द्वित्व रपरत्वं हलादिशेषः रीक् / वरीवृश्च्यते इति // वश्चधातोर्यङि सम्प्रसारणे द्वित्वादि पूर्ववत् / स्वपिस्यमि // सम्प्र. सारणं स्यादिति शेषपूरणम् / 'ध्यङः सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / सोषुप्यते इति // स्वप्धातोर्यडि वकारस्य सम्प्रसारणे उकारे पूर्वरूपे द्वित्वे अभ्यासगुणः / उत्तरखण्डे सस्य षत्वम् / सेसिम्यते इति // स्यमुधातोर्यङि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि / अषोपदेशत्वान्न षः / वेवीयते इति // व्यो यडि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि / ‘हल:' इति वा 'अकृत्सार्वधातुकयोः' इति वा दीर्घः / अथ वशधातोर्यङि वावश्यते इत्यत्र -- अहिज्या ' इति सम्प्रसारणे प्राप्ते तनिषेधं स्मारयति / न वशः // वशधातोः छान्दसत्वम्प्रायिकमिति प्रागेवोक्तम् / चायः की // यङीति शेषः / 'स्वपिस्यमिव्येां यङिः' इत्यतस्तदनुवृत्तेरिति भावः / चेकीयते इति // 'चाय पूजानिशाम For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy