________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 सिद्धान्तकौमुदीसहिता 2648 / ई घ्राध्मोः / (7-4-31) जेनीयते / देध्मीयते / 2649 / अयङ् यि क्ङिति / (7-4-22) शीङोऽयङादेश: स्याद्यादौ विङति परे / शाशय्यते / अभ्यासस्य ह्रस्वः / ततो गुणः / डोढौक्यते / तोत्रौक्यते / इति तिङन्तयझकरणम् / नयोः' अस्माद्यढि प्रकृतेः कीभावे द्वित्वादि। ई घ्राध्मोः॥ घ्रा ध्मा अनयोः द्वन्द्वात् पष्ठीद्विवचनम् / यङीति शेषः / 'यङि च' इत्यतस्तदनुवृत्तेः / जेघीयते / देध्मीयते इति // ईत्त्वे कृते द्वित्वादि / हूस्वस्य इकारस्य विधावपि 'अकृत्सार्वधातुकयोः' इति दीर्घसिद्धेः दीर्घोच्चारणम् 'अस्य च्वौ' इत्युत्तरार्थम् / अयङ् यि क्ङिति॥ यि इति सप्तमी / क् ङ् एतो इतो यस्येति विग्रहः। शीङः इति // 'शीङः सार्वधातुके गुणः' इत्यतस्तदनुवृत्तेरिति भावः / अयडि डकार इत् यकारादकार उच्चारणार्थः। डित्त्वादन्तादेशः / शाशय्यते इति // शी य इति स्थिते ईकारस्य अय् ततो द्वित्वे अभ्यासदीर्घः / ढोकृधातोर्यङि विशेषमाह / अभ्यासस्य ह्रस्वः इति // द्वित्वे अभ्यासहस्वे उकारे तस्य 'गुणो यङ्लुकोः' इति गुण इत्यर्थः / तोत्रौ. क्यते इति // त्रौकेः रूपम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां यङन्तनिरूपणं समाप्तम् / For Private And Personal Use Only