________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 345 एषामभ्यासस्य नुक स्याद्यङ्यङ्लुकोः / गर्हितं जपति ज अप्यते इत्यादि / 2639 / यो यङि / (8-2-20) गिरतेः रेफस्य लत्वं स्याद्यङि / गहितं गिलति जेगिल्यते / 'घुमास्था-' (सू 2462) / इतीत्त्वम् / गुणः / देदीयते / पेपीयते / सेषीयते / विभाषा श्वेः' (सू 2420) / शोशूयते / शेश्वीयते / 'यङि च' (सू 2633) / सास्मयते / ‘रीकृतः' (सू 1234) / चेक्रीयते / सुट / सञ्चस्क्रीयते / 2640 / सिचो यङि / (8-3-112) सिच: सस्य षो न स्याद्यङि / निसेसिच्यते / __2641 / न कवतेयङि / (7-4-63) कवतेरभ्यासस्य चुत्वं न स्याद्यङि / कोकूयते / कौतिकुवत्योस्तु चोकूयते / एषामिति // इत्यादीति // जलभ्यते / दन्दह्यते / दन्दश्यते / बम्भज्यते / पसधातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति माधवः / तालव्यान्त इति काशिका / यो यङि // गृ इत्यस्य ग्रः इति षष्ठ्यकवचनम् / 'कृपो रो लः' इत्यतः रो ल: इत्यनुवर्तते / तदाह / गिरतेरित्यादि // दा पा स्था एभ्यो यङि विशेषमाह / घुमास्थेत्यादि // शोशूयते इति // विधातोर्यङि 'सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्' इति वचनात् सम्प्रसारणे पूर्वरूपे शु इत्यस्य द्वित्वम् ‘अकृत्सार्वधातुकयोः' इति दीर्घः। सास्मयते इति // स्मृ य इति स्थिते संयोगादित्वात् 'यङि च' इति परत्वाद्गुणे रपरत्वे द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घः / चेक्रीयते इति // कृ य इति स्थिते परत्वात् ऋकारस्य रीडादेशे की इत्यस्य द्वित्वे अभ्यासगुणः / सुडिति // 'संपरिभ्यां करोती भूषणे' 'समवाये च' इत्यनेनेति शेषः। सिचो यङि / 'सहेः साडः सः' इत्यतस्स इति षष्ठ्यन्तमनुवर्तते। 'मूर्धन्यः' इत्याधिकृतं 'नरपरसृपि' इत्यतः नेत्यनुवर्तते / तदाह / सिचः इति / निसेसिच्यते इति // 'उपसर्गात्सुनोति' इति 'स्थादिष्वभ्यासेन' इति च षत्वमनेन निषिध्यते / न कवतेर्यङि / 'अत्र लोपः' इत्यतः अभ्यासस्येति 'कुहोश्चुः' इत्यतः चुरिति चानुवर्तते इति मत्वा आह / कवतेरभ्यासस्येति // ननु कोर्यङि इत्येव सिद्धे श्तिपा निर्देशो व्यर्थ इत्यत आह / कौतिकुवत्योस्त्विति // शपा निर्देशार्थ कवतिग्रहणम् / तेन ‘कु शब्दे' इति लुग्विकरणस्य 'कुद् शब्दे' इति शविकरणस्य च ग्रहणन्न लभ्यते इति भावः / नच कोरित्युक्तेऽपि दीर्घान्तस्य शवि. करणस्य न ग्रहणप्रसक्तिरिति शङ्कयम् / तुदादौ 'कुङ् शब्दे' इति इस्वान्तपाठस्य न्यास For Private And Personal Use Only