________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 सिद्धान्तकौमुदीसहिता 2635 / लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् / (3-1-24) एभ्यो धात्वर्थगीयामेव यङ् स्यात् / गर्हितं लुम्पति लोलुप्यते / सासद्यते / 2636 / चरफलोश्च / (7-4-87) अनयोरभ्यासस्यातो नुक् स्याद्ययङ्लुकोः / 'नुक्' इत्यनेनानुस्वारो लक्ष्यते / स च पदान्तवद्वाच्यः' (वा 4661) वा पदान्तस्य' (सू 125) इति यथा स्यात् / 2637 / उत्परस्यातः / (7-4-88) चरफलोरभ्यासात्परस्यात उत्स्याद्यब्यङ्लुकोः / ‘हलि च' (सू 654) इति दीर्घः / चञ्चूर्यते-चंचूर्यते / पम्फुल्यते-पंफुल्यते / 2638 / जपजभदहदशभञ्जपशां च / (7-4-86) / कौटिल्ये द्योत्य एव यडित्यर्थः / एवशब्दस्य व्यवच्छेद्यमाह / न तु क्रियासमभिहारे इति // शब्देन्दुशेखरे तु गत्यर्थेभ्यः क्रियासमभिहारे यङस्त्येवेति प्रपञ्चितम् / लुपसद // लुप सद चर जप जभ दह दश गृ एषान्द्वन्द्वः / यङित्यनुवर्तते। भावः धात्वर्थः / तद्गता गर्दा भावगी। नित्यमित्यनुवृत्तम् एवकारार्थकम्। तदाह / एभ्यः इत्यादि॥ चरफलोश्च // 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते / 'नुगतोऽनुनासिकान्तस्य' इत्यस्मात् अतो नुगिति / 'गुणो यङ्लुकोः' इत्यस्मात् यङ्लुकोरिति च तदाह / अनयोरित्यादि // नुकि ककार इत् उकार उच्चारणार्थः / लक्ष्यते इति // 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रे ययम्यते, रंरम्यते, इत्यादी अनुस्वारश्रवणार्थं नुगित्यनुस्वारोपलक्षणमाश्रयणीयम् / अन्यथा झल्परत्वाभावात् 'नश्च' इत्यनुस्वारासम्भवानकार एव श्रूयेतेत्युक्तं भाष्ये / तस्यैवेहानुवृत्तेरनुस्वारोपलक्षणार्थत्वमिति भावः / पदान्तवदिति // 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रस्थमिदं वार्तिकमत्राप्यनुवर्तते इति भावः / उत्परस्यातः // 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवृत्तं परशब्दयोगात् पञ्चम्या विपरिणम्यते / 'गुणो यङ्लुकोः' इत्यतः यङ्लुकोरिति 'चरफलोः' इति चानुवर्तते / तदाह / चरफलोरित्यादि / दीर्घः इति // उकारस्येति शेषः / चञ्चूर्यते इति // गर्हितञ्चरतीत्यर्थः / यङि द्वित्वे हलादिशेषे अभ्यासाकारादुपरि अनुस्वारागमे 'वा पदान्तस्य' इति तस्य परसवर्णे अकारे उत्तरखण्डे अकारस्य उत्त्वे तस्य दीर्घः / परसवर्णाभावपक्षे त्वाह / चंचूर्यते इति // पम्फुल्यते इति // अत्र अनुस्वारस्य मकारः परसवर्णः / जपजभ // 'चरफलोश्च' इत्यत्र यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते / तदाह। For Private And Personal Use Only