________________ Shri Mahavir Jain Aradhana Kendra www. kobalith org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 सिद्धान्तकौमुदीसहिता [यङ् आर्धधातुकत्वं यथा स्यात् / तेन 'ब्रुवो वचिः' (सू 2453) इत्यादि / 'एकाच:' किम् / पुन:पुनर्जागति / 'हलादेः' किम् / भृशमीक्षते / भृशं शोभते रोचते इत्यत्र यङ नेति भाष्यम् / पौन:पुन्ये तु स्यादेव / रोरुच्यते / शोशुभ्यते / 'सूचिसूत्रिमूत्र्यट्यर्त्यपूर्णोतिभ्यो यङ् वाच्यः' (वा 1751) / आद्यास्त्रयश्चुरादावदन्ताः / सोसूच्यते / सोसूत्र्यते / अनेकाच्कत्वेनाषोपदेशत्वात्पत्वं न / मोमूत्र्यते / 2631 / यस्य हलः / (6-4-49) -- यस्य' इति सङ्घातग्रहणम् / हल: परस्य यशब्दस्य लोप: स्यादा हारे' इति विहितलोडन्तमात्रविषयत्वात् / अत एव ‘क्रियासमभिहारे लोट् ' इति सूत्रभाष्ये " क्रियासमभिहारे लोण्मद्ध्यमपुरुषैकवचनस्य द्वे वाच्ये” इत्येव पठितम् / पौनःपुन्ये यङि तु 'नित्यवीप्सयोः' इति न द्वित्वम् / ‘क्रियासमभिहारे द्वे' इत्यनेन पौनःपुन्येऽपि लोडन्तद्वित्वविधानेन पौनःपुन्यस्य अन्यतो लाभे सौत्रद्वित्वाप्रवृत्तेपिनादित्यलम् / धातोः किमिति // ‘क्रियासमभिहारे' इत्यनेनैव धातो भात्किमर्थ धातुग्रहणमिति प्रश्नः / आर्धधातुकत्वमिति // धातोरित्यभावे आर्धधातुकत्वन्न स्यात् / धातोरिति विहितप्रत्ययस्यैव आर्धधातुकत्वादिति भावः / ब्रुवः इति // यङः आर्धधातुकत्वे सत्येव तस्मिन् परे 'ब्रुवो वचिः' 'वेत्रो वयिः' इत्यादि कार्य सिद्ध्यति / अन्यथा ‘आर्धधातुके' इत्यधिकृत्य तद्विधानान स्यादिति भावः / भृशमीक्षते इति // नच भृशशब्देनैवात्र भृशार्थभानात् यङ् न भविष्यतीति वाच्यम् / भृशत्वं हि यद्योत्यम् , नतु वाच्यम् / द्योतनञ्च उक्तस्यापि सम्भवतीति भावः / यङ् नेति // अनभिधानादिति भाष्ये स्पष्टम् / पौनःपुन्ये त्विति // पुनःपुनश्शब्दसमभिहारेऽपि यङस्त्येव / भृशार्थ एवानभिधानोक्तेरिति भावः / सूचिसूत्रीति // सूचि सूत्रि मूत्रि अटि अति अशू ऊर्णोति एषान्द्वन्द्वः / ‘सूच पैशुन्ये, सूत्र वेष्टने, मूत्र प्रस्रवणे' एते त्रयश्चुराद्यन्तर्गणे कथादावदन्ताः / तेषामनेकाच्त्वादप्राप्तौ यङ्वचनमित्याह / आद्यास्त्रयः इति // ‘अट गती , ऋ गतौ , अश भोजने , अशू व्याप्तौ' एषां हलादित्वाभावाद्वचनम् / ऊर्गुञस्तु हलादित्वाभावादेकाच्त्वाभावाच्च वचनम् / सोसूच्यते इति / / ण्यन्ताद्यङि णिलोपे द्वित्वे 'गुणो यङलुकोः' इति अभ्यासगुणः / सूचेः षोपदेशत्वभ्रमं वारयति / अनेकाच्कत्वेनेति // षोपदेशत्वे तु 'धात्वादेः' इति षस्य सत्वे कृते आदेशसकारत्वादुत्तरखण्डस्य षत्वं स्यादिति भावः / लिटि सोसूचि आमिति स्थिते / यस्य हलः // यकारादकारस्य उच्चारणार्थत्वभ्रमं वारयति / सङ्घातग्रहणमिति // यकाराकारसमुदायस्येत्यर्थः / हलः इति पञ्चमी / 'आर्धधातुके' इत्यधिकृतम् / 'अतो लोपः' इत्यस्मात् लोप इत्यनुवर्तते / तदाह / हलः परस्येत्यादिना / / ननु 'अलोऽन्त्यस्य' इति यकारादकारस्य लोपः स्यादित्यत आह / For Private And Personal Use Only