________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 341 इत्यनुषज्यते / अर्थद्वारा सादृश्यं तस्यार्थः / तेन इच्छासन्नन्तात्सन्न / स्वार्थसन्नन्तात्तु स्यादेव / जुगुप्सिपते / मीमांसिषते / इति तिङन्तसन्प्रकरणम् / / श्रीरस्तु। // अथ तिङन्तयप्रकरणम् // 2629 / धातोरेकाचो हलादेः क्रियासमभिहारे यङ् / (3-1-22) पौन:पुन्यं भृशार्थश्च क्रियासमभिहार: तस्मिन्द्योत्ये यङ् स्यात् / 2630 / गुणो यङ्लुकोः / (7-4-82) अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च / 'सनाद्यन्ता:-' (सू 2604) इति धातुत्वालडादयः / ङिदन्तत्वादात्मनेपदम् / पुनः पुनरतिशयेन वा भवति बोभूयते / बोभूयांचक्रे / अबोभूयिष्ट / 'धातो:' किम् / मपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह / अर्थद्वारेति // शब्दस्व' रूपतो वैरूप्यस्य सम्भवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः / तेनेति // इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः / स्वार्थेति // स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सन्नन्तनिरूपणं समाप्तम् / अथ यझक्रियाः निरूप्यन्ते।धातोरेकाचो।तस्मिन्धोत्ये इति // वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छाया इव तस्य विशेष्यत्वं स्यादिति भावः / गुणो यङ्लुकोः॥ यङ् च लुक्च इति द्वन्द्वात् सप्तमी / लुगिह यङ एव विवक्षितः उपस्थितत्वात् / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते। तदाह / अभ्यासस्येति // इक्परिभाषया इगन्तस्येति लभ्यते / बोभू. यते इति // ‘सन्यङोः' इति द्वित्वम् / यङो द्वित्वादूकारस्य न गुणः / बोभूय इत्यस्मालटि तिपि शपि पररूपम् / 'क्रियासमभिहारे द्वे वाच्ये' इति पुनर्द्वित्वन्तु न / तस्य 'क्रियासमाभ For Private And Personal Use Only