________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 सिद्धान्तकौमुदीसहिता [सन् तिष्ठासति / सुषुप्सति / अभ्यासादित्युक्तेर्नेह निषेधः / इण् / प्रतीषिषति / इक् / अधीषिषति / 2628 / सः स्विदिस्वदिसहीनां च / (8-3-62) अभ्यासेण: परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे / सिस्वेदयिषति-सिस्वादयिषति / सिसाहयिषति / 'स्थादिष्वेवाभ्यासस्य' इति नियमान्नेह / अभिसुसूषति / 'शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः / सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते // ' (भाष्यम् ) शैषिकाच्छैषिक: सरूपो न / तेन शालीये भव इति वाक्यमेव, न तु छान्ताच्छः / ‘सरूप:' किम् / अहिच्छत्वे भव आहिच्छत्रः / आहिच्छत्त्रे भव आहिच्छत्तीयः / अण्णन्ताच्छः / तथा मत्वर्थात्सरूपः स न / धनवानस्यास्ति / इह मतुबन्तान्मतुब्न / विरूपस्तु स्यादेव / दण्डिमती शाला / ‘सरूप:' अभ्यासादित्युक्तेनेहेति // प्रतीषिषतीति // इण्धातोस्सनि 'अजादेर्द्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् / इह षभूते सनि 'इण् गतौ' इति धातोः परस्य सस्य षत्वं भवत्येव / अभ्यासेणः परत्वे सत्येव नियमप्रवृत्तेरिति भावः / अधीषिषतीत्यप्येवम् / सः स्विदि // सः स्विदीति छेदः / ‘स्तौतिण्योरेव षण्यभ्यासात्' इति सूत्रं स्तौतिवर्जमनुवतते। 'सहेः साढः सः' इत्यतस्स इति षष्ठ्यन्तञ्च / तदाह / अभ्यासेणः इति // सकारविधिनियमार्थः इत्याह / सस्य स एवेति // सुनोतेस्सनि 'स्तौतिण्योः' एवेति नियमादुत्तरखण्डस्य षत्वाभावे अभिसुसूषतीत्यत्र 'उपसर्गात्सुनोति' इत्यभ्यासस्य षत्वमाशङ्कय आह / स्थादिष्वेवेति // शैषिकादिति // सन्विधायकसूत्रस्थमिदं वार्तिकम् / शैषिकात्सरूपः शैषिक: प्रत्ययो न / मतुबर्थीयात् सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः / शेषाधिकारे विहितः शैषिकः / भवार्थे अध्यात्मादित्वाञ् / मतुबर्थे भवो मतुबर्थीयः गहादित्वाच्छः / मतु. वर्थोऽस्यास्तीति मतुबर्थिकः / 'अत इनिठनौ' इति ठन् / शालीये इति // शालायां भवः शालीयः / 'वृद्धाच्छ:' शालीये भव इत्यर्थे शालीयशब्दात् पुनः छो नेत्यर्थः / आहिच्छत्त्रे भवः इति // आहिच्छत्तशब्दो भवार्थे अणन्तः / ततो भवार्थे 'वृद्धाच्छः' इति छ एव भवति / नतु पुनराणति भावः / ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सनित्यत आह / सरूपः इत्यनुषज्यते इति // सन्नन्तान्न सनिष्यते इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः / नन्वेव For Private And Personal Use Only