________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [सन् 2624 / मुचोऽकर्मकस्य गुणो वा / (7-4-57) सादौ सनि / अभ्यासलोपः / मोक्षते-मुमुक्षते वा वत्सः स्वयमेव / ' अकर्मकस्य' किम् / मुमुक्षति वत्सं कृष्णः / न वृद्भ्यश्चतुर्व्यः' (सू 2348) / विवृत्सति / तङि तु विवर्तिषते / ‘सेऽसिचि-' (सू 2506) इति वेट / निनतिषति--निनृत्सति / 2625 / इट् सनि वा / (7-2-41) वृद्धृभ्यामृदन्ताञ्च सन इड्डा स्यात् / तितरिषति-तितरीषति-तितीर्षति / विवरिषति--विवरीषति-वुवर्षति / ' वृङ्' / बुवूर्षते-विवरिषते / दुध्व॒र्षति / 2626 / स्मिपूज्वशां सनि / (7-2-74) 'स्मिङ' ‘पूङ्' 'ऋ' 'अजू' अश्' एभ्यः सन इट् स्यात् / सिस्मयिषते / पिपविषते / अरिरिषति / इह 'रिस्' शब्दस्य द्वित्वम् / रित्सतीति // सनि इसादेशः / 'अत्र लोपः' इत्यभ्यासलोपः / मुचोऽकर्मकस्य // सादौ सनीति // शेषपूरणम् / 'सः सि' इत्यतस्सीति ‘सनि मीमा' इत्यतस्सनीति चानुवृत्तेरिति भावः / 'हलन्ताच्च' इति कित्त्वाद्गुणनिषेधे प्राप्ते वचनम् / अभ्याललोपः इति // 'अत्र लोपः' इत्यनेनेति शेषः / मोक्षते इति // 'अत्र लोपः' इत्यभ्यासलोपः / तङित्विति // 'न वृद्भ्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः / निनृत्सतीति // इडभावपक्षे 'हलन्ताच्च' इति कित्त्वान्न गुण: / इट् सनि वा // 'वृतो वा' इत्यतो वृत इत्यनुवर्तते इति मत्वा आह / वृङ्घभ्यामित्यादि // 'सनि ग्रहगुहोश्च' इत्यस्यापवादः / चिकीर्षतीत्यादौ 'अज्झन' इति दीर्घ कृते सनि नेदं प्रवर्तते / 'एकाच उपदेशे' इत्यतः उपदेशे इत्यनुवर्त्य उपदेशे ऋकारान्तादिति व्याख्यानात् / तितरिषति-तितरीषतीति // तृधातोस्सनि लटि 'वृतो वा' इति दीर्घः / इडभावे त्वाह / तितीर्षतीति // 'इको झल्' इति कित्त्वाद्गुणाभावे तृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः / विवरिषतीति // वृञ्धातोः सनि इटि 'वृतो वा' इति दीर्घविकल्पः / इडभावे त्वाह / वुवूर्षतीति // 'उदोष्ठ्व' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः / वुवर्षते इति // ङित्त्वादात्मनेपदम् / दुव्र्षतीति // 'ध्व कौटिल्ये' 'अज्झन' इति दीर्घः / 'उदोष्ठ्य' इत्युत्त्व 'हलि च' इति दीर्घ इति भावः / स्मिपूङ् // स्मि पूङ् ऋ अञ्जू अश् एषां द्वन्द्वः / ऋकारस्य यणि रेफे रज्विति निर्देशः / इट् स्यादिति // 'इडत्यति' इत्यतस्तदनुबृत्तेरिति भावः / पूजस्तु पुपूषतीत्येव / 'सनि ग्रह' इति इण्णिषेधात् / सिस्मयिषते इति // 'स्तौतिण्योः' एवेति नियमान षः। पिपविषते इति // पूधातोः पूइत्यस्य द्वित्वे 'ओः पुयग्जि' For Private And Personal Use Only