________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / निषति। 'आशङ्कायां सन्वक्तव्यः' (वा 1707) श्वा मुमूर्षति / कूलं पिपतिषति / 2623 / सनि मीमाधुरभलभशकपतपदामच इस् / (7-4-54) एषामच इस्स्यात्सादौ सनि / अभ्यासलोपः / * स्को:-' (सू 380) इति सलोप: / पित्सति / दिदरिद्रिषति-दिदरिद्रासति / 'डु मिञ्' 'मीञ्' आभ्यां सन् / कृतदीर्घस्य मिनोतेरपि मीरुपाविशेषादिस् / ‘स:सि-' (सू 2342) इति तः / मित्सति / मित्सते। 'मा' माने / मित्सति / माङमेडोः / मित्सते / 'दोदाणोः' / दित्सति / देङ्'। दित्सते / 'दाञ्' / दित्सति / दित्सते / “धेट्' / धित्सति / 'धाञ्' धित्सति-धित्सते / रिप्सते / लिप्सते / 'शक्ल' / शिक्षति / 'शक मर्षणे' इति दिवादिः / स्वरितेत् / शिक्षति / शिक्षते / पित्सति / ‘राधो हिंसायां सनीस् वाच्यः' (वा 4635) / रित्सति / ' हिंसायाम् ' किम् / आरिरात्सति / स्थितमिति भावः / आशङ्कायामिति // शङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः / श्वा मुमूर्षतीति // शङ्कितमरणो भवतीत्यर्थः / कूलं पिपतिषतीति // शङ्कितपतनम्भवतीत्यर्थः / 'तनिपति' इति इट्पक्ष रूपम् / पतेस्सनि इडभावपक्षे त्वाह / सनि मीमा // सादौ सनीति // 'सः सि' इत्यतः सीत्यनुवृत्तेरिति भावः / अभ्यासलोपः इति / 'अत्र लोपः' इत्यनेनेति भावः / पिस्त् इस ति इति स्थिते आह / स्कोरिति // दरिद्रातेस्सनि 'तनिपति' इति इडिकल्पमुदाहरति / दिदरिद्रिषति-दिदरिद्रासतीति / ड मिअिति॥ 'डु मिञ् प्रक्षेपणे' स्वादिः 'मीञ् हिंसायाम्' क्रयादिः आभ्यां सन्नित्यर्थः / 'सनि मीमा' इत्यत्र मीग्रहणेन एतयोरुभयोर्ग्रहणमिति भावः / ननु मी इति दीर्घश्रवणात् डु मिञ् इत्यस्य हवा. न्तस्य कथङ्ग्रहणमित्यत आह / कृतदीर्घस्येति // डु मिञ्धातोस्सनि 'अज्झन' इति कृतदीर्घस्य तथा ' मीञ् हिंसायाम् ' इति स्वतःसिद्धदीर्घस्य च मीरूपाविशेषादुभयोरपि ग्रहणमित्यर्थः / सः सीति॥ उभयोरपि धात्वोः मी स इति स्थिते ' सनि मीमा' इति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपे 'सःसि' इति सस्य तकार इत्यर्थः / मित्सति। मित्सते इति // प्रकृते मित्त्वात् 'पूर्ववत्सनः' इति उभयपदित्त्वम् / माङ्मेङोरिति // मेङः सनि 'आदेचः' इत्यात्त्वे कृते मारूपत्वाविशेषात् ‘सनि मीमा' इत्यत्र उभयोरपि ग्रहणमिति भावः / दोदाणोरिति / 'दो अवखण्डने' इति धातोस्सनि आत्त्वे कृते दारूपाविशेषात् घुत्वादुभयोर्ग्रहणमिति भावः / दिसतीति // 'हलन्ताच्च' इति कित्त्वानोपधागुणः / देङिति // तस्यापि कृतात्त्वस्य दारूपत्वेन घुत्वादिति भावः / दामिति // 'डु दाञ् दाने' इति धातुरपि घुत्वात् गृह्यते इति भावः / देङिति // अस्यापि कृतात्त्वस्य घुत्वात् -- सनि मीमा' इत्यत्र ग्रहणमिति भावः / रिप्सते इति ॥रभधातोः रूपम् / लिप्सते इति // लभधातोः रूपम् / पित्सतीति // पलधातोः रूपम् / पदधातोः पित्सते, इति रूपम् / सनि इस् वाच्यः इति // आकारस्येति शेषः / For Private And Personal Use Only