________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 सिद्धान्तकौमुदीसहिता त्वननुभवन्नपि” (प 11) / न चेह सन् द्वित्वमनुभवति / बुभूपति--बिभरिषति / ज्ञपिः पुगन्तो मित्संज्ञ: पकारान्तश्चौरादिकश्च इडभावे 'इको झल्' (सू 2612) इति कित्त्वान्न गुणः / ‘अज्झन-' (सू 2614) इति दीर्घः / परत्वाण्णिलोपेन बाध्यते / आप्ज्ञप्-' (सू 2619) इति ईत् / ज्ञीप्सतिजिज्ञपयिपति / अमितस्तु जिज्ञापयिषति / 'जनसन-' (सू 2504) इत्यात्वम् / सिषासति-सिसनिषति / तनिपतिदरिद्रातिभ्यः सनो वा इड्डाच्यः' (वा 5059) / 2622 / तनोतेर्विभाषा / (6-4-17) अस्योपधाया दीर्घो वा स्याज्झलादौ सनि / तितांसति-तितंसति-तितन चेह सन्निति // किन्तु नुशब्द इत्यर्थः / बुभूर्षतीति // सनीवन्तेति इडभावपक्षे भृ स इति स्थिते 'अज्झन' इति दीर्घ ‘उदोष्ठ्यपूर्वस्य' इत्युक्त्वे रपरत्वे उत्तरखण्डस्य ‘हलि च' इति दीर्घः / सनः कित्त्वान्न गुण इति भावः / इट्पक्षे आह / बिभरिषतीति // भृ इस इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः / ज्ञपिः पुगन्तो मित्संज्ञक इति ‘सनीवन्त' इति सूत्रे गृह्यत इति शेषः / 'मारणतोषणनिशामनेषु ज्ञा' इति घटादौ ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वात् उपधाहूस्वे ज्ञपीति ण्यन्तो गृह्यत इत्यर्थः / पकारान्तश्चौरादिकश्चेति // ‘ज्ञपमिच्च' इति यः स्वतः पकारान्तः पठितः चुरादौ न तु पुगन्तः सोऽपि 'सनीवन्त' इति सूत्रे गृह्यते इत्यर्थः / इडभावे इति // उभयविधादपि ण्यन्तात् ज्ञपि इत्यस्मात् सनि इडभावपक्षे णे: परस्य सनः 'इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थः / परत्वादिति // णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः / तथाच ज्ञीप् इत्यस्य द्वित्वे हलादिशेषे 'अत्र लोपः' इत्यभ्यासलोपे परिनिष्टितमाह / ज्ञीप्सतीति // इट्पक्षे आह / जिज्ञपयिषतीति // अमितस्त्विति // मारणादिव्यतिरिक्तार्थकस्य घाटादिकस्य हेतुमण्ण्यन्तस्य 'ज्ञा नियोगे' इति चौरादिकण्यन्तस्य च मित्त्वाभावेन उपधाहूस्वाभावात् 'सनीवन्त' इत्यत्र ज्ञपिग्रहणेनाग्रहणानित्यमेव इडिति भावः / तदाह / जिज्ञापयिषतीति // सनधातोस्सनि आह / जनसनेत्यात्त्वमिति // नकारस्येति शेषः / सिपासतीति // आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्रस्वे अत इत्वे षत्वे रूपम् / नच 'स्तौतिण्योः' एवेति नियमान्न ष इति शङ्कयम् / सनः षत्वे सत्येव तत्प्रवृत्तेः / इडभावे त्वाह / सिसनिपतीति // अत्र ‘जनसन' इत्यात्त्वन्तु न / सनो झलादित्वाभावात् 'स्तौतिण्योः' एवेति नियमान्न ष इति भावः / तनिपतीति // प्राप्तविभाषेयम् / तनोतॆर्विभाषा // उपधाया दीर्घः इति // 'नोपधायाः' इत्यतः ‘ठूलोपे' इत्यतश्च तदनुवर्तते इति भावः / झलादौ सनीति // 'अज्झन' इत्यतस्तदनुवर्तते / तत्र झलादाविति भाष्ये 1 इदं च ' सनीवन्त-' (सू 2618) इति सूत्रे एव ‘भरज्ञपिसनितनिपतिदरिद्राणाम्' इति केचित्पठन्तीति सूत्रशेषभूतमिति काशिका / अपरं वार्तिकमेवेति कैयटाशयः / For Private And Personal Use Only