________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 331 इह नित्यमपि द्वित्वं गुणेन बाध्यते / 'उपधाकार्य हि द्वित्वात्प्रबलम्' ओणेऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात् / 2618 / सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् / (7-2-49) इवन्तेभ्यः ऋधादिभ्यश्च सन इड़ा स्यात् / इडभावे ' हलन्ताच्च' (सू 2613) इति कित्त्वं / ‘च्छ्रो:-' (सू 2561) हति वस्य ऊठ् / यण् / द्वित्वम् दुःयूषति-दिदेविषति / 'स्तौतिण्योरेव-' (सू 2627) इति वक्ष्यमाणनियमान्न षः / सुस्यूषति-सिसेविषति / धात्ववयवस्य इकारस्य उपधात्वाभावादेव गुणाप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह / इह नित्यमपि द्वित्वं गुणेन बाध्यते इति // कुत इत्यत आह / उपधाकार्य हि द्वित्वात्प्रबलमिति // तच्च कुत इत्यत आह / ओणेरिति / / ओणे: ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः / तथाहि / ओणधातोः ण्यन्ताल्लुङि चङि ‘णौ चङयुपधायाः' इति हूस्वस्य 'नाग्लोपिशास्वृदिताम्' इति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् / अत्र उपधाहस्वनिषेधार्थमोणे: ऋदित्करणम् / उपधाहस्वे कृते तु उण् इ अत् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणदिति स्यात् / ओकारो न श्रूयेत इति स्थितिः / यदि तु नित्यत्वात् उपधाहस्वात् प्रागेव ओण इ अत् इत्यस्यां दशायां द्वित्त्वं स्यात् / तदा ओकारस्य उपधात्वाभावादेव हूस्वाप्रसक्तेस्तनिषेधार्थमृदित्करणमनर्थक स्यात् / तस्मादुपधाहस्वात्मकं उपधाकार्ये द्वित्वात् प्रबलमिति विज्ञायते इत्यर्थः / ननु भवतु उपधाहस्वो द्वित्वात् प्रबल: / प्रकृते तु उपधागुणः कथं द्वित्वात् प्रबल: स्यादित्यत आह / सामान्यापेक्षेति // उपधाहूस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात् प्राबल्यविज्ञानादित्यर्थः / वस्तुतस्तु ‘णौ चड्युपधायाः' इति सूत्रे यदयमोणिमृदितङ्करोति तत् ज्ञापयति द्विवचनाद्रस्वत्वं बलीय इति भाष्ये विशिष्य उपधास्वग्रहणात् सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् / सनीवन्तर्ध // सनि इवन्तेति च्छेदः / इवन्त ऋध भ्रस्ज दन् भु श्रि स्व यु ऊर्ण भर ज्ञपि सन् एषान्द्वन्द्वः / इव् अन्त येषान्ते इवन्ताः ‘स्वरति' इत्यतः वेति 'इण्निष्ठायाम्' इत्यतः इडिति चानुवर्तते / तदाह / इवन्तेभ्यः इत्यादि॥ इवन्तस्य दिब्धातोरुदाहरिष्यन्नाह / इडभावे इति / वस्येति // वकारस्येत्यर्थः / यणिति // दकारादिकारस्य इति शेषः / द्वित्वमिति // यु इत्यस्येति शेषः। दुयूषतीति // ‘अज्झन' इति दीर्घः / इट्पक्षे आह / दिदविषतीति // अझलादित्वान्न सनः कित्वं अतो नोट किन्तु लघूपधगुण इति भावः / इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते / तत्र द्वितीयस्य षत्वमाशङ्कय आह / स्तौतिण्योरिति / सुस्यूषतीति // सिवुधातोः सनि इडभावे दुयूषतीतिवद्रूपम् / इट्पक्षे आह / सिसेविषतीति // ऋध्धातोः सनि ईर्त्यतीति रूपं वक्ष्य For Private And Personal Use Only