________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 सिद्धान्तकौमुदीसहिता [सन 'इण्वदिकः' (वा 1577) / अधिजिगमिषति / कर्मणि तङ् / 'परस्मैपदेषु' इत्युक्तेर्नेट् / 'झलादौ सनि' इति दीर्घः / जिगांस्यते / अधिजिगांस्यते / अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः / जिगंस्यते / सञ्जिगंसते / 2616 / इङश्व / (2-4-48) इङो गमिः स्यात्सनि / अधिजिगांसते / 2617 / रलो व्युपधाडलादेः संश्च / (1-2-26) उश्च इश्व वी / ते उपधे यस्य तस्माद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः / ' द्युतिस्वाप्योः सम्प्रसारणम्' (2344) / दिद्युतिषतेदिद्योतिषते / रुरुचिषते-रुरोचिषते / लिलिखिषति-लिलेखिषति / ‘रल:' किम् / दिदेविषति / व्युपधात्' किम् / विवर्तिषते। ‘हलादेः' किम् / एषिषिषति। बोधयितुमिच्छतीत्यर्थः / अत्र बोधनार्थत्वादिणो न गमिः / इ स इति स्थिते 'अजादेर्द्धितीयस्य' इति सनो द्वित्वे अभ्यासेत्त्वम् / प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः / 'इक् स्मरणे' इत्यस्याह / इण्वदिकः इति // वार्तिकेन इधातुरिण्वद्भवतीत्यर्थः / ततश्च ‘सनि च' इति गमिरादेश इति भावः / कर्मणि तङिति // इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तडित्यर्थः / 'भावकर्मणोः' इत्यनेनेति भावः / परस्मैपदेष्विति // 'गमेरिट परस्मैपदेषु' इत्युक्तेस्तडि नेडित्यर्थः / झलादाविति // 'अज्झन' इति झलादौ सनि विहितो दीर्घ इत्यर्थः / जिगांस्यते इति // गन्तुमिष्यते इत्यर्थः / इणो रूपम् / अधिजिगांस्यते इति // स्मर्तुमिष्यते इत्यर्थः / इको रूपम् / जिगस्यते इति // गम्लधातोः सनन्तात्कर्मणि तङि रूपम् / गमेरजादेशत्वाभावान दीर्घः / इङश्च // गमिः स्यात् सनीति // ‘णो गमिः' इत्यतः 'सनि च' इत्यतश्च तदनुवृत्तेरिति भावः / इङो ङित्त्वात् 'पूर्ववत्सनः' इति तङ् / परस्मैपदेष्वित्युक्तेर्नेट् / 'अज्झन' इति दीर्घ इति भावः / रलो // क्वासनाविति // चकारेण 'पूडः त्वा च' इत्यतः वायाः अनुकर्षादिति भावः। सेटाविति॥ 'न त्वा सेट्' इत्यतस्तदनुवृत्तेरिति भावः / वा किताविति // 'नोपधात्थफान्ताद्वा' इत्यतः 'असंयोगाग्लिट कित्' इत्यतश्च तदनुवृत्तेरिति भावः / दिद्युतिषते इति // 'द्युत दीप्तौ' अनुदात्तेत् / सनि द्वित्वे कित्त्वात् 'द्युतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः / सनः कित्त्वाभावे आह / दिद्योतिषते इति // 'पूर्ववत्सनः' इत्यात्मनेपदम् / एषिषिषतीति // इब्धातोस्सन् इट् हलादित्वाभावेन कित्त्वाभावाद्गुणे एष इस ति इति स्थिते 'अजादेर्द्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् / नन्विह सत्यपि कित्त्वे नित्यत्वात् परमपि गुणम्बाधित्वा पिस् इत्यस्य द्वित्वे For Private And Personal Use Only