________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ तिङन्तसन्प्रकरणम् // 2608 / धातोः कर्मणः समानकर्तृकादिच्छायां वा / (3-1-7) इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् / धातोविहितत्वादिह सन आर्धधातुकत्वम् / इट् / द्वित्वम् / 'सन्यत:' (सू 2317) / पठितुमिच्छति पिपठिषति / 'कर्मणः' किम् / गमनेनेच्छतीति करणान्माभूत् / 'समानकर्तृकात्' किम् / शिष्याः पठन्त्वितीच्छति गुरुः / वाग्रहणात्पक्षे वाक्यमपि / 'लुङ्सनोघल' (सू 2427) / 'एकाच उपदेशे- (सू 2246) इति नेट / सस्य तत्वम् / अत्तुमिच्छति / अथ सन्प्रक्रियाः निरूप्यन्ते / धातोः कर्मणः // 'गुप्तिज्किद्रयः' इत्यतस्सन्नित्यनुवर्तते / इच्छायाः श्रुतत्वात्ताम्प्रत्येव कर्मत्वं विवक्षितम् / तथा कर्मणस्समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् / कर्मेति स्ववाचकशब्दद्वारा धातो सामानाधिकरण्येनान्वति / एवञ्च इच्छासमानकर्तृकत्वं सात इच्छाकर्मीभूती या व्यापारः तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति / तदाह / इषिकर्मणः इत्यादि // इषिरिच्छा / इषिणा एककनुकत्वात् इषिकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः / ननु समानकर्तृकादित्युक्त्येव धातारिति लब्ध। / धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वाांदत्यत आह / धातोरिति // धातरिति विहितस्यैव प्रत्ययस्याधधातुकत्वं, नतु धाताः परम्य / अन्यथा जुगुप्सते इत्यत्र धातारित्यविहितस्यापि 'गुप्तिकिय.' इात सन आधधातुकत्वापत्तो लघूपधगुणापत्तरिति भावः / अस्य सन आर्धधातुकत्वं फलमाह / इडिति // द्वित्वमिति // 'सन्यङाः' इत्यनेनेति भावः / अभ्यासस्य इत्त्वविधेि स्मारयति / सन्यतः इति // पठितुमिच्छतीति // भावस्तुमुन्र्थः / 'अव्ययकृतो भावे' इत्युक्तः / धात्वर्थ एव भाव इत्युच्यते / तथाच पठितुमित्यस्य पठनक्रियैवार्थः / तस्मिन् पठन इच्छ'कर्मत्व इच्छासमानकर्तृकत्वञ्च सना गम्यते / तथाच स्वकर्तृकं पठनमिच्छतीत्यर्थ पिपाठषताात शब्दा वतते इत्युक्त भवात / अथ ‘अद भक्षण' हात धाताः सनि घस्लभावं स्मारयति / लुङ्सनोघंस्ल इति // घम् स इति स्थित इदमाशङ्कय आह / एकाचः इति // नाडति // घस स डान स्थित आह / सस्य तत्वमिति // ‘सम्स्याधातुक' इत्यननात भावः / जिघत्सतांति // द्वित्व अभ्यासजश्त्वचुत्व इति भावः / For Private And Personal Use Only