________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा / 327 जिघत्सति / 'ईयतेस्तृतीयस्य (वा 3403) इति यिसनोदित्वम् / इय्यिपति-ईयिषिषति। 2609 / रुदविदमुषग्रहिस्वपिप्रच्छः संश्च / (1-2-8) एभ्यः सन् क्त्वा च कितौ स्तः / रुरुदिषति / विविदिषति / मुमुषिषति / 2610 / सनि ग्रहगुहोश्च / (7-2-12) ग्रहेणुहेरुगन्ताञ्च सन इण्ण स्यात् / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / सनः षत्वस्यासिद्धत्वाद्भभावः / जिघृक्षति / सुषुप्सति / 2611 / किरश्च पञ्चभ्यः / (7-2-75) यिसनोत्विमिति // तृतीयस्य व्यञ्जनस्येति पक्षे ईर्घ्य इस इत्यत्र यकारमात्रस्य द्वित्वे सनष्षत्वे संयुक्तद्वियकारं रूपमिति भावः / तदाह / ईटियषतीति // तथाच सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः / तृतीयस्यैकाच इति पक्ष ईय् इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासत्त्वे सकारद्वयस्यापि षत्वे रूपं मत्वा आह / ईयिषिषतीति // अत्र तु सन्नन्ते इकाररेफषकारयकारेकारषकारेकारषकाराकाराः / रुदविद // इका निर्देशात् सम्प्र. सारणे गृहीति निर्देशः / स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः / सुपीति सम्प्रसारणप्रसङ्गात् / चकारात् 'मृडमृदगुध' इति पूर्वसूत्रस्थं वंति समुच्चीयते / तदाह / सन् क्त्वा चेति // किताविति // 'असंयोगालिट्' इत्यतस्तदनुवृत्तेरिति भावः / रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् / अविशेषात्सर्वस्येत्यन्ये / 'हलन्ताच्च' इति सिद्धे रुदविदमुषाङ्ग्रहणं 'रलो व्युपधात्' इति विकल्पबाधनार्थम् / ग्रहेस्तु वायां 'न का सेट्' इति निषेधबाधनार्थम् / स्वपिप्रच्छयोस्तु वायां कित्त्वेऽपि सनः अप्राप्तकित्त्वविधानार्थम् / रुरुदिषतीत्यादौ सनः कित्त्वालघूपधगुणाभावः / सनि ग्रहगुहोश्च // चकारात् 'श्रयुकः किति' इत्यतः उक इत्यनु. कृष्यते, न तु श्रयतिः। तस्य 'सनीवन्तर्ध' इति विकल्पस्य वक्ष्यमाणत्वात् / 'नेशिकृति' इत्यतः नेडिति चानुवर्तते / तदाह / ग्रहेरित्यादि // ग्रहधातोर्नित्यमिटि प्राप्ते गुहेः ऊदित्त्वाद्विकल्पे प्राप्ते वचनम् / अहिज्येति // ग्रह् स इति स्थिते सनः कित्त्वात् 'ग्रहिज्या' इति रेफस्य सम्प्रसारणम् ऋकार इत्यर्थः। ननु गृह् स इति स्थिते हस्य ढत्वे भषभावापेक्षया परत्वात् कत्वे सस्य षत्वे च कृते झपन्तत्वाभावे कथं भष्भाव इत्यत आह / सनः षत्वस्येति // कत्वस्यासिद्धत्वादित्येव सुवचम् / जिघृक्षतीति // गृह स इति स्थिते हकारादिणः परस्य सस्य षत्वं परत्वात् प्राप्तं तस्यासिद्धत्वात् हस्य ढत्वे भष्भावः ततः कत्वे कात्परस्य षत्वमिति क्रम इति भावः / गुहेः जुघुक्षतीत्युदाहार्यम् / उगन्तात् बुभूषति / यद्यपि 'श्रयुकः किति' इत्येव उगन्नात् सिद्धम् / तथाप्यत्र चकाराभावे सनि ग्रहगुहोरेव इट् इति नियमः स्यात् / तन्निवृत्त्यर्थश्च. कार इत्याहुः / सुषुप्सतीति // सनः कित्त्वात् 'वचिस्वपि' इति सम्प्रसारण लघूपधगुणाभावश्च / किरश्च पञ्चभ्यः॥ किर इति पञ्चमी / किरादिभ्य इति विवक्षितम् / तुदादौ 'कृ For Private And Personal Use Only