________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 325 प्रवर्तते / ऐय॒यत्-ऐषिष्यत् / द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते / हलादिशेषात् / द्वित्वं तु द्वितीयस्यैव / तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः / निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः / तेन " प्रार्थयन्ति शयनोत्थितं प्रियाः” इत्यादि सिद्धम् / एवं सकर्मकेषु सर्वेषह्यम् / इति तिङन्तणिच्प्रकरणम् / यैकाच इति व्याख्याने इत्यर्थः / सन्नन्ते प्रवर्तते इति // उक्तवार्तिकमिति शेषः / सनि इटि ईर्घ्य इस इति स्थिते ईर्घ्य इति प्रथमैकाच् यिस् इति द्वितीयकाच् स इति तृतीयैकाजिति स्थितिः / तत्र तृतीयैकाचस्सम्भवात्तस्य द्वित्वविधिः / अन्यथा 'अजादेर्द्वितीयस्य' इति स्यादिति भावः / ऐjयदिति // यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारं रूपम् / अथ द्वितीयव्याख्यायां रूपमाह / ऐर्षिष्यदिति // तदुपपादयति / द्वितीयव्याख्याया मिति // ण्यन्ताच्चडि ईय॒ इ अ त् इति स्थिते 'नन्द्राः' इति निषेधाद्रेफ वर्जयित्वा 'अजादेद्वितीयस्य' इति ध्यि इत्यस्य द्वित्वं, नतु यकारमात्रस्य प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः / तत्र ष्यि इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकार एव हल् इकारशिरस्कः श्रूयते, नतु यकारोऽपीत्यर्थः / कुत इत्यत आह / हलादिशेषादिति // ननु तृतीयस्यैकाच इति द्वितीयव्याख्यायां इह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह / द्वित्वं तु द्वितीयस्यैवेति // एकाच इति शेषः / कुत इत्यत आह / तृतीयाभावेनेति // ईय् इ अत् इत्यत्र ईर्घ्य इति प्रथमैकाच् , नतु चडि परे तृतीयैकाजस्ति / अतोऽत्र तृतीयैकाच इति वार्तिकन्न प्रवर्तते / तस्मात् द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः / एवञ्च तृतीयस्यैकाच इति वार्तिकं सन्नन्त एव प्रवर्तते / ईय॑तेरामः सत्त्वेन ततः परस्य लिटोऽभावादिति बोध्यम् / ननु “प्रार्थयन्ति शयनो. त्थितं प्रियाः” इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकं णिजन्तम् / तस्यागर्वीयतया आत्मनेपदप्रसङ्गात् / नापि हेतुमण्यन्तम् / स्वाभीष्टं याचते इत्यर्थे तदसम्भवात् / नहि प्रयोजकव्यापाराभावे तत्प्रवृत्तिरस्तीत्यत आह / निवृत्तेति // निवृत्तं प्रेषणं यस्मात् सः निवृत्तप्रेषणः सम्प्रति अविवक्षितप्रेषणादित्यर्थः / तस्माद्धातोः भूतपूर्वगल्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः / तदुक्तं / " निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते” इति / इदञ्च ‘णेरणौ' इति सूत्रे भाष्ये स्पष्टम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां हेतुमण्णिचो निरूपणं समाप्तम् / For Private And Personal Use Only