________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 सिद्धान्तकौमुदीसहिता [णिच् 2606 / उभौ साभ्यासस्य / (8-4-21) साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति / प्राणिणत् / __ 2607 / णौ गमिरबोधने / (2-4-46) इणो गमिः स्याण्णौ / गमयति / बोधने तु प्रत्याययति / 'इण्वदिक.' (वा 1577) / अधिगमयति / ‘हनस्तोऽचिण्णलो:' (सू 2574) / ‘हो हन्तेः' इति कुत्वम् / घातयति / ' ईय॑तेस्तृतीयस्येति वक्तव्यम्' (वा 6406) तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः / आद्ये षकारस्य द्वित्वम् वारयितुमिदम् / द्वितीये तु 'अजादेर्द्वितीयस्य' (सू 2176) इत्यस्यापवादतया सन्नन्ते आदेशस्य निषिद्धतया स्फुरित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णाविति उत्तरखण्डे आत्त्वविकल्पः / आत्त्वपक्षे उपधाहूस्व इति भावः / उभौ साभ्यासस्य // अनितेरित्यनुवर्तते / 'अन प्राणने' इतिधातोरित्यर्थः / ‘रषाभ्यानो णः' इत्यधिकृतम् / 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते / तदाह / साभ्यासस्येत्यादिना // निमित्ते सतीति // उपसर्गस्थे रेफे सतीत्यर्थः / प्राणिणदिति // अन् इ अ त् इति स्थिते ‘अनितेः' इति णत्वस्यासिद्धत्वात् नि इत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवधानाण्णत्वे अप्राप्ते उभयोनकारयोरनेन णत्वमित्यर्थः / नच 'पूर्वत्रासिद्धीयमद्विवचने' इति निषेधात् द्वित्वे कर्तव्ये णत्वस्यासिद्धत्वविरहेण परत्वात् कृते णत्वे ततः पश्चात् द्वित्वे प्राणिणदिति सिद्धमिति वाच्यम् / अत एव 'पूर्वत्रासिद्धीयमद्विवचने' इत्यस्यानित्यत्वविज्ञानात् / तेन ऊर्णनावेत्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृते अभ्यासोत्तरखण्डे णत्वाभावसिद्धिरित्यन्यत्र विस्तरः / णो गमिरबोधने // ‘इणो गा लुङि' इत्यतः इण इत्यनुवर्तते / तदाह / इणो गमिरिति // मकारादिकार उच्चारणार्थः / गमयतीति // प्रापयतीत्यर्थः / प्रत्याययतीति // बोधयतीत्यर्थः। लुटि प्रत्याययत् / इणो णिचि 'इणो यण' इति यणम्वाधित्वा परत्वात् वृद्धौ आयादेशे आय् इ अ त् इति स्थिते यि इत्यस्य द्वित्वम् / नच द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वादृद्धेनिषेधः शङ्कयः / 'अजादेर्द्वितीयस्य ' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाभावात् ‘इक स्मरणे' इत्यस्य इण्वत्त्वमुक्तं स्मारयति / इण्वदिकः इति / अधिगमयतीति // स्मारयतीत्यर्थः / हन्तेर्जिति णिति च तकारादेशमुक्तं णौ स्मारयति। हनस्तोऽचिण्णलोरिति / कुत्वमिति॥ हस्येति शेषः / उपधावृद्धिं मत्वा आह / घातयतीति // लुङि अजीघतत् / ईर्ष्णतेणौ रूपम् / वक्तव्यमिति // द्वित्वमिति शेषः / इति वार्थः इति ॥'नन्द्राः' इति सूत्रभाष्य स्पष्टमिदम्। आद्ये इति // तृतीयस्य व्यञ्जनस्येति पक्षे इत्यर्थः / षकारस्येति // अन्यथा ईह्म इ अ त् इति स्थिते 'नन्द्राः' इति रेफ वर्जयित्वा षकारसहितस्य ष्यि इत्यस्य द्वित्वं स्यात् / ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् / ऐय॒यदितीष्टं न स्यात् / अतस्तृतीयव्यञ्जनस्यत्युक्तम् / एवञ्च यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिद्ध्यतीत्यर्थः / द्वितीये इति // तृती For Private And Personal Use Only