________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 323 323 SHARE 2604 / दोषो णौ / (6-4-90) 'दुषः' इति सुवचम् / दुष्यतेरुपधाया ऊत्स्याण्णौ / दूषयति / 2605 / वा चित्तविरागे / (6-4-91) विरागोऽप्रीतता / चित्तं दूषयति-दोषयति वा कामः / मितां ह्रस्वः' (सू 2568) / भ्वादौ चुरादौ च मित उक्ताः / घटयति / 'जनी नष्ट। जनयति-जरयति / जृणातेस्तु / जारयति ‘रजेी मृगरमणे नलोपो वक्तव्यः' (वा 4067) / मृगरमणमाखेटकम् / रजयति मृगान् / 'मृग-' इति किम् / रञ्जयति पक्षिणः / रमणादन्यत्र तु रञ्जयति मृगान्तृणदानेन / चुरादिषु ज्ञपादिश्विञ् / चिस्फुरोणी ' (2569) / चपयति-चययतीत्युक्तम् / चिनोतेस्तु / चापयति-चाययति / स्फारयति-स्पोरयति / अपुस्फरत्-अपुस्फुरत् / ऊत्त्वमिति भावः / दोषो णौ // उपधाया इत्यनुवर्तते / 'दुष वैकृत्ये' इति श्यन्वि. करणः तम्य कृतलघूपधगुणस्य निर्देशः / ततश्च गुणविषयकमेवेदम् / दुष्यतेरुपधाया ऊत्स्यादिति // णाविति शेषः / दूषयतीति / लघूपधगुणापवाद ऊत् / दुषा णावित्येव सुवचम् / वा चित्तविरागे // ऊदुपधाया इति, दोषो णाविति, चानुवर्तते / चित्रविरागे दुष उपधाया ऊद्वास्यात् णाविति फलितम् / विरागपदस्य विवरणं अप्रीततति / इच्छाविरह इत्यर्थः / चित्तमिति // चित्तं दुष्यति स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति / तत्प्रयोजयति काम इत्यर्थः / मितां द्वस्वः इति // णौ मितामुपधाया इस्वः इति प्राग्व्याख्यातमपि स्मारयति / जनी जृषिति // इदमपि व्याख्यातं स्मार्यते / जृणातस्त्विति // नाविकरणस्य अषित्त्वान् न मित्त्वमिति भावः / रजेविति // णः कित्त्वाभावात् अनिदितामित्यप्राप्तौ वचनम् / मृगरमणपदस्य विवरणं आखटकमिति / मृगयत्यर्थः / रजयति मृगानिति // 'रज राग' शब्विकरणः / 'रजेश्च' इति शपि नलोपः / रजन्ति मृगाः ग्राह्या भवन्ति / तान् मृगान् तादृग्व्यापारविषयान् कराति मृगवधासक्तो राजादिरित्यर्थः / अत्र नकारलोपः / रञ्जयति पक्षिणः इति // पक्षिणा रजन्ति ग्राह्या भवान्त / तान् तादृग्व्यापारविषयान् करातीत्यर्थः / पक्षिग्रहणमिदं न मृगयेति मन्यत / रञ्जयति मृगान् तृणदानेनेति // धावतो मृगान् रक्षणाय तृणसमपणेन बन्धनस्थानकान् करोतीत्यर्थः / चुरादिष्विति // चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति तस्मात् स्वार्थाणेचि कृते 'चिस्फुः ' इति आत्त्वपक्षे पुकि मित्त्वादुपधाइस्व चपयतीति रूपम् / आत्त्वाभावे तु वद्धौ आयादश मित्त्वाद्भस्वे चययतीति रूपमुक्तञ्चरादावित्यर्थः / चिनांतस्त्विति // श्नुविकरणस्य तु चिञ्धातार्हेतुमण्णा 'चिम्फुराः' इति आत्त्व पुकि मित्त्वाभ. वाद्रस्वाभाव चापयतीति रूपम् / आत्त्वाभावे वृद्धौ आयादश मित्त्वाभावाद्रस्वा भावे चाययतीति रूपमित्यर्थः / स्फारयति-स्फोरयतीति // 'चिस्फुराः' इत्यात्त्वविकल्पः / अपुस्फरत्-अपुस्फुरदिति // स्फुर् इ अत् इति स्थित द्वित्वे कर्तव्य णावच For Private And Personal Use Only