________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 321 स्मयः / अन्यथा शानजपि स्यात् / सत्यम् / 'विस्माययन्' इत्येव पाठ इति साम्प्रदायिकाः / यद्वा मनुष्यवाक्प्रयोज्यकी विस्मापयते / तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शता' इति व्याख्येयम् / 2597 / स्फायो वः / (7-3-41) णौ / स्फावयति / ___2598 / शदेरगतौ तः / (7-3-42) शदेणौँ तोऽन्तादेश: स्यान्न तु गतौ / शातयति / गतौ तु गाः शादयति गोविन्दः / गमयतीत्यर्थः / 2599 / रुहः पोऽन्यतरस्याम् / (7-3-43) णौ / रोपयति-रोहयति। __ 2600 / क्रीजीनां णौ। (6-1-48) एषामेच आत्त्वं स्याण्णौ / क्रापयति / जापयति / अद्ध्यापयति / युज्यते इत्यर्धाङ्गीकारेण परिहरति / सत्यमिति // विस्माययन्नित्येवेति // णौ आयादेशे स्मायि इत्यस्माल्लटश्शतरि शपिणेगुणे अयादेशे विस्माययन्नित्येव काळिदासो महाकविः प्रायुक्त / विस्मापयनिति पकारपाठस्तु लेखकप्रमादकृत इति भावः / यद्वेति // राजा दिलीपो विस्मयते। तं सिंहोचारिता मनुष्यवाक् प्रयोजयति। विस्मापयते मनुष्यवाक् राजानम् / अत्र मनुष्यवाक् प्रयोजककी। राजा तु प्रयोज्यकर्तेति स्थितिः। अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूल कत्वादात्त्वे पुक्। मूले प्रयोज्यकत्रीत्येव पाठः। प्रयोजककीत्यर्थः। प्रयोज्यःकर्ता यस्याःसा प्रयोज्यकर्ती इति बहुव्रीह्याश्रयणात् / प्रयोजककीत्येव पाठः सुगमः। तां विस्मापयन्ती प्रयाजककी मनुष्यवाचं प्रयोजयति सिंहः विस्मापयन्। स्मापि इति ण्यन्तात् णौ प्रथमणेलौंपे स्मापि इत्यस्मात् शतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयनिति भवतीत्यभिप्रेत्य आह / तया सिंहः इति // प्रयोजककर्तरि तृतीया / आत्मनेपदं भीस्मीप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः / स्फायो वः॥णाविति शेषपूरणम्। 'अर्तिही' इत्यतस्तदनुवृत्तेरिति भावः। शदेरगतो तः॥ 'अर्तिही' इत्यतो णावित्यनुवृत्तिं मत्वा आह / शदेर्णाविति / तोऽन्तादेशः इति // तकार इत्यर्थः / अकार उच्चारणार्थः / रुहः पो // णाविति शेषपूरणम् / क्रीजीनां णौ॥ 'डु कीञ् द्रव्यविनिमये, इङ् अद्ध्ययने, जि जये' एषान्द्वन्द्वः / एच आत्त्वमिति // ‘आदेच उपदेशे' इत्यतस्तदनुवृत्तरिति भावः / क्रापयति / जापयतीति // आत्त्वे पुक् / लुडि अचिक्रपत् / अजीजपत्। अध्यापयतीति // इङः आत्त्वे पुकि रूपम् / अधि इ इ अत् इति स्थिते 41 For Private And Personal Use Only