________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता 2583 विभाषा वेष्टिचेष्टयोः / (7-4-96) अभ्यासस्यात्त्वं वा स्याचपरे णौ / अववेष्टत्-अविवेष्टत् / अचचेष्टत् अचिचेष्टत् / 'भ्राजभास-' (2565) इत्यादिना वोपधाह्रस्वः / अबिभ्रजत्-अबभ्राजत् / ' काण्यादीनां वेति वक्तव्यम्' (वा 4613) / ण्यन्ता: कणरणभणश्रणलुपहेठः काण्यादयः षड्भाष्ये उक्ताः / ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिकाः न्यासे / ‘चाणिलोटी' इत्यप्यन्यत्र / इत्थं द्वादश / अचीकणत्-अचकागत् / 2584 / स्वापेश्वाङि / (6-1-18) ण्यन्तस्य स्वपेश्चङि सम्प्रसारणं स्यात् / असूषुपत् / इतीत्त्व प्राप्ते अत्त्वम् / अत एव ज्ञापकादनेकहल्ल्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् / संयोगपरत्वेन लघुत्वाभावान्नाभ्यासदीर्घः। अददरदिति // दृ विदारणे इत्यस्य रूपम् / अत्रापि 'सन्यतः' इत्यस्यापवादः अत्त्वम् / 'दीर्घो लघोः' इति दीर्घमाशय आह / तपरत्वसामादिति // अतत्वरत् / अपप्रथत् / अमम्रदत् / अतस्तरत् / अपस्पशत् / विभाषा वेष्टिचेष्ट्योः // 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते / ‘अत् स्मृदृत्वर' इत्यतः अदिति 'सन्वल्लघुनि' इत्यतः चपरे इति / चङ् परो यस्मादिति बहुव्रीहिः णावित्यार्थिकम् / तदाह / अभ्यासस्यात्त्वमिति // अबिभ्रजदिति // उपधाहूस्वपक्षे लघुपरत्वात् सन्वत्त्वादभ्यासस्य इत्त्वम्। 'दी? लघोः' इति तु न / संयोगपरत्वादलघुत्वात् / काण्यादीनां वेति // णौ चड्युपधायाः' इति ह्रस्व इति शेषः / ण्यन्ताः कणरणेति // 'कण निमीलने, रण शब्दे, भण शब्दे, श्रण दाने, लुप छेदने, हेठ विबाधायाम्' इति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः / ह्वायीति // ‘ढेञ् स्पर्धायां शब्दे च' आत्त्वे पुकि च निर्देशः / 'वण शब्दे' दन्त्योष्ठ्यादिः 'लुठ प्रतीघाते' टवर्गद्वितीयोपधः / 'लप व्यक्तायां वाचि' इति चत्वारो ण्यन्ताः भाष्योक्तेभ्योऽधिकाः न्यासग्रन्थे पठिता इत्यर्थः / चाणि लोटी इति॥ 'चण दाने' तालव्यादिः। 'लुट स्तेये' टवर्गप्रथमान्तः भ्वादिः / चुरादौ भाषार्थकोऽपि / एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र कचित् ग्रन्थे पठितौ इत्यर्थः / इत्थं द्वादशेति // अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः। अचीकणदिति // उपधाहूस्वपक्षे लघुपरत्वात् सन्वत्त्वदी? च / अचकाणदिति // उपधाहस्वाभावपक्षे रूपम् / अरीरणत्-अरराणत् / अबीभणत्-अबभाणत् / अशिश्रणत्-अशश्राणत् / अलूलुपत्-अलुलोपत् / अजीहिटत्-अजिहेठत् / अजिह्वपत्अजह्वापत् / अवीवणत्-अववाणत् / अलूलुठत्-अलुलोठत् / अलूलुपत्-अलुलोपत् / अचीच. णत्-अचचाणत् / अलूलुटत्-अलुलोटत् / स्वापेश्चङि। सम्प्रसारणमिति // यङस्सम्प्रसारणमित्यतस्तदनुवृत्तेरिति भावः / असुषुपदिति // “सम्प्रसारणन्तदाश्रयञ्च कार्य बलवत्" For Private And Personal Use Only