SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 315 'भुजन्युब्जौ पाण्युपतापयोः' (2877) इति सूत्रे निपातनादस्य बः / स चान्तरङ्गोऽपि द्वित्वविषये 'नन्द्रा:-' (सू 2446) इति निषेधाजिशब्द. स्य द्वित्वे कृते प्रवर्तते / न तु ततः प्राक् / दकारोच्चारणसामर्थ्यात् / औब्जिजत् / अजादेरित्येव / नेह / अदिद्रयत् / / 2581 / रभेरशब्लिटोः / (7-1-63) रभेर्नुम्स्यादचि न तु शब्लिटोः / 2582 / लभेश्च / (7-1-64) अररम्भत् / अललम्भत् / 'हेरचङि' (सू 2531) इति सूत्रे 'अचङि' इत्युक्तेः कुत्वं न / अजीहयत् / अत्स्मृदृत्वरप्रथम्रदस्तस्पशाम्' (सू 2566) / असस्मरत् / अददरत् / तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः / / इत्यस्य द्वित्वमिति भावः / आडिडदिति // अड्डधातुर्दोपधः / ठुत्वसम्पन्नो डकारः / अडि इ अ त् इति स्थिते श्चुत्वस्यासिद्धत्वेन दकारात्परस्य डि इत्यस्य द्वित्वमिति भावः। आर्चिचदिति // अर्च् इ अ त् इति स्थिते रेफात् परस्य चि इत्यस्य द्वित्वमिति भावः / उब्ज आर्जवे इति // ननु चङि ब्जि इत्यस्य द्वित्वे हलादिशेषे औबिब्जदिति रूपं स्यात् / औब्जिजदित्येव तु इध्यते / तत्राह / उपदेशे दकारोपधोऽयमिति // ततश्च 'नन्द्राः' इति दकारस्य द्वित्वनिषेधात् जि इत्यस्यैव द्वित्वमिति भावः / तर्हि दकारः कुतो न श्रूयते इत्यत आह / भुजन्युजाविति // ननु द्वित्वात् प्रागन्तरङ्गत्वात् दकारस्य बकारादेशे सति 'नन्द्राः' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह / स चेति // ननु द्रु गतौ द्रावयति / चङि द्रु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः उपधाहस्वे ‘स्रवतिशृणोति' इत्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते / तन्नोपपद्यते / 'नन्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह / अजादेरित्येवेति // 'नन्द्राः' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः / आदिभूतादच इति व्याख्यातं प्राक् / ततश्च आदिभूतादचः पराः नदराः द्विर्न भवन्तीति फलितम् / नेहेति // प्रकृते आदिभूतादचः परत्वाभावान्न दकारद्वित्वनिषेध इत्यर्थः। अदिद्रपदिति पाठे द्राधातोणिचि पुकि द्रापि इत्यस्माद्रूपम् / ननु लावस्थायामडिति पक्षे अचः परत्वमस्त्येवेति चेन्न / 'नन्द्राः' इत्यत्र 'लिटि धातोः' इत्यतो धातोरित्यनुवर्त्य धातुसंज्ञाकालिकादादेरचः परा नदराः द्विनेंति व्याख्यानादित्याहुः / रभेरशब्लिटोः // 'इदितो नुम्धातोः' इत्यतो नुमिति ‘रधिजभोरचि' इत्यतः अचीति चानुवर्तते / तदाह / रभेर्नुमित्यादि / लभेश्च // लभेरपि नुम् स्यात् अचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः / अररम्भदिति // नुमि कृते संयोगपरत्वे अकारस्य लघुत्वाभावानसन्वत्त्वमिति भावः। 'हि गतौ वृद्धौ च' इत्यस्माचा अजीहयदित्यत्र 'हेरचङि' इति हकारस्य कुत्वनेत्याह / हेरचङीति // 'अत् स्मृदृत्वर' इति सूत्रं चुरादौ 'प्रथ प्रख्याने' इति धातो व्याख्यातम् / असस्मरदिति // अत्र ‘सन्यतः' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy