SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 सिद्धान्तकौमुदीसहिता [णिच् 2580 / स्तम्भुसिवुसहां चङि / (8-3-116) उपसर्गनिमित्तः एषां सस्य षो न स्याञ्चङि / अवातस्तम्भत् / पर्यसीषिवत् / न्यसीषहत् / आटिटत् / आशिशत्। बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात्प्रागेव / ओणेर्ऋदित्करणाल्लिङ्गात् / मा भवानिदिधत् / एजादावेधतौ विधानान्न वृद्धिः / मा भवान्प्रेदिधत् / 'नन्द्रा:--' (सू 2446) इति नदराणां न द्वित्वम् / औन्दिदत् / आड्डिडत् / आर्चिचत् / उब्ज आर्जवे'। उपदेशे दकारोपधोऽयम् / एवञ्च अश्वि इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य सम्प्रसारणमुकार इति फलितम् / पूर्वरूपमिति // ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाइस्वे सन्वत्त्वविषयत्वादभ्यासदीघे फलितमाह / अशूशवदिति // सम्प्रसारणाभावपक्ष अशिश्वयदित्यत्र अभ्यासदीर्घमाशङ्कय आह / अलघुत्वादिति // संयोगपरकत्वादिति भावः / अवपूर्वात्स्तम्भेर्प्यन्तादवष्टम्भयतीत्यादि / 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् / चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते / स्तम्भुसिवु // 'उपसर्गनिमित्तस्य प्रतिषेधः' इति वार्तिकम् / नरपरसृपीत्यतो नेत्यनुवर्तते। 'सहेस्साडस्सः' इत्यतो स इति षष्ठ्यन्तमनुवर्तते / मूर्धन्यः इत्यधिकृतम् / तदाह / उपसर्गनिमित्त इत्यादि // स्तम्भुस्सौत्रो धातुः / 'षिवु तन्तुसन्ताने' 'षह मर्षणे' पर्यसीषिवत्, न्यसीषहत् , इति / 'परिनिविभ्यस्सेव' इत्युपसर्गनिमित्तं षत्वन्न / अभ्यासनिमित्तन्तु षत्वं भवत्येव / आटिटत् / आशिशत् इति / आट् इअत् आश् इ अत् इति स्थिते ‘णौ चडि' इत्युपधाहूस्वात् प्रागन्तरङ्गत्वात् 'चङि' इति द्वित्व. माशङ्कय आह / बहिरङ्गोऽपीति // उपधाइस्वः चपरण्यपेक्षत्वात् बहिरङ्गः / द्वित्वन्तु चङ्मात्रापेक्षत्वादन्तरङ्गम् / अथापि द्वित्वात् प्रागेव उपधाइस्व इत्यर्थः / कुत इत्यत आह / ओणेरिति // 'ओण अपनयने' इति धातोः ऋदित्करणं औणिणदित्यत्र 'नाग्लोपि' इति उपधाइस्वप्रतिषेधार्थम् / यदि तु उपधाहूस्वात्प्रागेव अन्तरङ्गत्वात् द्वित्वं स्यात् तदा ओण् इ अत् इत्यत्र 'अजादेर्द्वितीयस्य' इति णि इत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चपरे णौ उपधात्वाभावादेव इस्वस्याप्रसक्तत्वात् ऋदित्करणं व्यर्थ स्यात् / द्वित्वात्प्रागेव उपधाहस्व इत्यभ्युपगमे तु ओण् इ अत् इत्यस्यामवस्थायाम्प्राप्तस्य निषेधार्थमृदित्करणमर्थवत् / अतः बहिरङ्गोऽप्युपधाहूस्वो द्वित्वात् प्रागेवेति विज्ञायते इत्यर्थः / ननु आटिटत् आशिशत् इत्यत्र द्वित्वप्रवृत्त्यनन्तरमुपधाहस्वस्याभावेऽपि 'आटश्च' इति वृद्धौ आटिटत् आशिशत् इति सिद्ध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह / मा भवानिदिधदिति // ए इ अ त् इति स्थिते पूर्व द्वित्वप्रवृत्ती धि इत्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात् / द्वित्वात्प्रागेव उपधाहस्वे तु इध् इ अ त् इति स्थिते धि इत्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिद्ध्यतीत्यर्थः / ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठसु' इति वृद्धिः स्यादित्यत आह / एजादावेधताविति // अवर्णादेजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः / औन्दिददिति // उन्द इ अ त् इति स्थिते दि For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy