________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 317 2585 / शाच्छासाह्वाव्यावेपां युक् / (7-3-37) णौ / पुकोऽपवादः / शाययति / छाययति / साययति / ह्वाययति / व्याययति / 2586 / हः सम्प्रसारणम् / (6-1-32) सन्परे चपरे च णौ ह्वः सम्प्रसारणं स्यात् / अजूहवत्-अजुहामत् 2587 / लोपः पिबतेरीच्चाभ्यासस्य / (7-4-4) पिबतरुपधाया: लोप: स्यात् अभ्यासस्य ईदन्तादेशश्च चपरे णौ। अपीप्यत् / ‘अतिही-' (सू 2570) इति पुक् / अर्पयति / हृपयति / व्लेपयति / रेपयति / यलोपः / कोपयति / मापयति / स्थापयति / इति वचनात्कृते सम्प्रसारणे द्वित्वं पूर्वरूपं सन्वत्त्वदीयों षत्वमिति भावः / शाच्छासा॥'शो तनूकरणे, छो छेदने, षो अन्तकर्मणि, हृञ् स्पर्धायां शब्दे च, व्यञ् संवरणे' एषाकृतात्वनिर्देशः 'वेञ् तन्तुसन्ताने' 'पा पाने' भ्वादिः। एषान्द्वन्द्वात् षष्ठीबहुवचनम् / णौ परे इति शेषपूरणम् / आदन्तलक्षणयुकोऽपवादः / युकि ककार इत् उकार उच्चारणार्थः कित्त्वादन्तागमः / अत्र "लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्” इति वचनात् 'पा रक्षणे' इति न गृह्यते / तस्य तु पालयतीति रूपमनुपदमेव वक्ष्यति / शाययतीति // लुङि अशीशयत् / छाययतीति // अचिच्छयत् / साययतीति / असीषयत् / ह्वाययतीति // लुङि तु विशेषो वक्ष्यते / व्याययतीति // अविव्ययत् / वाययति / अवीवयत् / पाययति / लुङि तु विशेषो वक्ष्यते / ह्वः सम्प्रसारणम् // ह्वेअः कृतात्त्वस्य ह्व इति षष्ठी / ‘णौ च संश्चडोः' इत्यनुवृत्तिमभिप्रेत्य आह / सन्पर इत्यादि / अजूहवदिति // ह्व इ अ त् इति स्थिते “सम्प्रसारणन्तदाश्रयश्च कार्यम्बलवत्" इति वचनात् कृते सम्प्रसारणे पूर्वरूपे च हु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाडूस्वे सन्वत्त्वदीर्घाविति भावः / अत्र कृते सम्प्रसारणे पूर्वरूपे च ह्वारूपाभावान युक् / पाधातोर्णी युगागमे पायि इत्यस्माल्लुङि चङि द्वित्वादौ अपीपय् अत् इति स्थिते। लोपः पिबतेः / चङ्परे णाविति // ‘णौ चङ्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः / अपीप्यदिति // “नानर्थकेऽलोऽन्त्यविधिः” इत्यस्य अनभ्यासविकार इति निषेधादभ्यासान्त्यस्य ईत्त्वम् / इह उपधालोपे कृते अग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः। अर्तिही इति। पुगिति // क्रमेणोदाहियत इति शेषः / अर्पयतीति // ऋधातोरुदाहरणम्। वृद्धिं बाधित्वा नित्यत्वात् पुक् गुणः / हृपयतीति // 'ड्री लजायाम्' इत्यस्य रूपम्। व्लेपयतीति ॥ब्ली विशरणे इत्यस्य रूपम्। रेपयतीति ॥री क्षये इत्यस्योदाहरणम्। 'क्नूयी शब्दे' इत्यस्य नोपयतीत्युदाहरिष्यन्नाह / यलोपः इति // नूयीधातोर्णी पुकि 'लोपो व्योः' इति यलोप इत्यर्थः। ततः क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुणः / क्ष्मापयतीति // 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः / आदन्तस्योदाहरति / स्थाप For Private And Personal Use Only