________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 सिद्धान्तकौमुदीसहिता [णिच् 2577 / ओः पुयण्ज्यपरे / (7-4-80) सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्त्वं स्यात्पवर्गयजकारेष्ववर्णपरेषु परतः / अबीभवत् / अपीपवत् / मूङ / अमीमवत् / अयीयवत् / अरीरवत् / अलीलवत् / अजीजवत् / / 2578 / स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा / (7-4-81) एषामभ्यासोकारस्य इत्त्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे। आससवत्-असुस्रवत् / 'नाग्लोपि-' (सू 2572) इति ह्रस्वनिषेधः / अशशासत् / अडुढौकत् / अचीचकासत् / मतान्तरे। अचचकासत् / ‘अग्लोपि' दप्यात्मनेपदमिति भावः / ओः युयण // उ इत्यस्य ओरिति षष्ठी / पुयजि इति छेदः / पुश्च यण् च जि चेति समाहारद्वन्द्वात्सप्तमी / अः परो यस्मादिति बहुव्रीहिः / 'सन्यतः' इत्यस्मात्सनीत्यनुवर्तते। अङ्गस्येत्यधिकृतम् / 'अत्र लोपः' इत्यस्मादभ्यासस्येति भृञामिदित्यस्मादिदिति चानुवर्तते / तदाह / सनि परे इत्यादिना / अबीभवदिति // भू इ अत् इति स्थिते द्वित्वे कार्ये णो अच आदेशस्य निषेधावृद्ध्यावादेशाभ्याम्प्रागेव भू इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाहूस्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्र. वृत्त्या सन्वत्त्वादनेन इत्त्वे दीर्घः इति भावः / अपीपवदिति // पूधातोः रूपम् / मूडिल्यस्माद्धातोरमीमवदिति रूपमित्यर्थः / अयीयवदिति // युधातोरूपम् / अरीरवदिति // रुधातोः रूपम् / अलीलवदिति // लूञ्धातोः रूपम् / अजीजवदिति // जुस्सौत्रो धातुः / जुचङ्कम्येत्यत्र निर्दिष्टः / ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोः उपधाहूस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाभावात् सन्वत्त्वाप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न / आरम्भसामादेव स्थानिवत्त्वाप्रवृत्तेरित्यलम् / स्रवति शृणोति // अपर इत्यनुवर्तते / न तु पूयणजि इति / पवर्गजकारयोरसम्भवात् / स्रवत्यादौ यणस्सत्वेऽप्यव्यभिचारात् / तदाह / अवर्णपरे धात्वक्षरे इति // अक्षरशब्दोऽवर्णपरः / असिस्रवत्-असुनवदिति // द्विहल्व्यवधानेन लघुपरकत्वाभावान्न सन्वत्त्वमिति भावः / अशिश्रवत् / अशुश्रवत् / अदिद्रवत् / अदुद्रवत् / अपिप्रवत्। अपुप्रवत् / अपिप्लवत् / अपुप्लवत् / अचिच्यवत्-अचुच्यवत् / अथ शासुधातोरशशासदित्यत्राह / नाग्लोपीति // अडुढौकदिति // ढौकृ गतावित्यस्य ऋदित्वादिति भावः / अचीचकासदिति // चकास दीप्तौ। ऋदित्त्वानोपधाहस्वः / चपरे णौ यदङ्गं तस्य योऽभ्यासो लघुपर इति पक्षे सन्वत्त्वं अभ्यासदीर्घश्चेति भावः / मतान्तरे त्विति // अङ्गं यत्र द्विरुच्यते इति मते चङ्परे णौ यल्लघु तत्परो योऽस्य अभ्यासः इति मते चेत्यर्थः / अग्लोपीतीति // अग्लोपिन उपधारस्वनिषेधे मा भवानूनदिति उदाहृतम् / अतितिरायदित्युदाहरणान्तरं सुब्धातुनिरूपणे वक्ष्यते इत्यर्थः / For Private And Personal Use Only