________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 309 अससङ्ग्रामत / स्तोम 1924 श्लाघायाम् / अतुस्तोमत् / छिद्र 1925 कर्णभेदने / 'करणभेदने' इत्यन्ये / 'कर्ण' इति धात्वन्तरमित्यन्ये / अन्ध 1926 दृष्टयुपघाते / ' उपसंहारे' इत्यन्ये / आन्दधत् / दण्ड 1927 दण्डनिपातने / अङ्क 1928 पदे, लक्षणे च / आञ्चकत् / अङ्ग 1929 च / आजगत् / सुख 1930 दुःख 1931 तत्क्रियायाम् / रस 1932 आस्वादनस्नेहनयोः / व्यय 1933 वित्तसमुत्सर्गे / अवव्ययत् / रूप 1934 रूपक्रियायाम् / रूपस्य दर्शनं करणं वा रूपक्रिया / छेद 1935 द्वैधीकरणे / अचिच्छेदत् / छद 1936 अपवारणे इत्येके / छदयति / लाभ 1937 प्रेरणे / व्रण 1938 गात्रविचूर्णने / वर्ण 1939 वर्णक्रियाविस्तारगुणवचनेषु / वर्णक्रिया वर्णकरणम् / सुवर्ण वर्णयति / कथां वर्णयति / विस्तृणातीत्यर्थः / हरिं वर्णयति / स्तौतीत्यर्थः / 'बहुलमेतन्निदर्शनम् / (ग सू 208) / अदन्तधातुनिदर्शनमित्यर्थः / बाहुळकादन्येऽपि बोध्याः। तद्यथा / पर्ण 1940 हरितभावे / अपपर्णत् / विष्क 1941 दर्शने / क्षप 1942 प्रेरणे / वस 1943 निवासे / तुत्थ 1944 आवरणे। एवमान्दोलयति / प्रेङ्खोलयति / विडम्बयति / अवधीरयति इत्यादि। अन्ये तु दशगणीपाठो 'बहुलम्' इत्याहुः। तेनापठिता अपि सौत्रलौकिकवैदिका बोध्या: / अपरे तु नवगणीपाठो बहळम' इत्याहुः / तेनापठितेभ्योऽपि क्वचित्स्वार्थे णिच् / ‘रामो राज्यमचीकरत्' इति यथेत्याहुः / चुरादिभ्य एव बहुलं णिजित्यर्थ इत्यन्ये / सर्वे पक्षा: प्राचां शामतेति // लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात् ततः प्रागडिति भावः / एतच्च भृशादिसूत्र कैयटे स्पष्टम् / अग्लोपित्वानोपधाहस्वः / सुखदुःख तक्रियायाम् / सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः / सुखदुःखेति प्रातिपदिकाभ्यान्तत्करोतीत्यर्थे णिच् स्यादिति यावत् / ' प्रातिपदिकाद्धात्वर्थे ' इत्येव आभ्यां णिजित्याहुः / 'बहुलमेतनिदर्शनम्' गणसूत्रमिदम् / एतेषां कथादीनां अदन्तानानिदर्शनं पाठ इत्यर्थः / तदाह / अदन्तेति // बहुलग्रहणस्य फलमाह / बाहुळकादिति / अपपर्णदिति // अग्लोपित्वान्न सन्वत्त्वमिति भावः / ‘क्षिप प्रेरणे' क्षिपयति / अग्लोपस्य स्थानिवत्त्वान्न गुणः / एवमग्रेऽपि / 'वस निवासे' अदन्तत्वानोपधावृद्धिः / आन्दोलयतीत्यादौ अदन्तत्वेन अग्लोपित्वानोपधाहूस्वः। तदेवं 'बहुळमेतन्निदर्शनम्' इत्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह / अन्ये त्विति // भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्रयादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्राः जुप्रभृतयः लौकिकाः / प्रेजोलादयः वैदिकाः। तद्रक्षांसि रात्रिभिरसुन्नन्' इत्यादौ सुभादयश्च सङ्ग्रहीता भवन्तीत्यर्थः / मतान्तरमाह। अपरे त्विति // चुरादिभिन्ना उदाहृताः ये नव गणाः तेभ्योऽपि क्वचित् स्वार्थे णिच् For Private And Personal Use Only