SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 सिद्धान्तकौमुदीसहिता [चुरादि कार्य कुत्वतत्वादि तदिहापीत्यर्थः / कंसमजीघतत् / 'कर्तृकरणाद्धात्वर्थे ' / (ग सू 207) / कर्तुर्व्यापारार्थ यत्करणं न तु चक्षुरादिमात्रमित्यर्थः / असिना हन्ति / असयति / वल्क 1917 दर्शने / चित्र 1918 चित्रीकरणे / 'आलेख्यकरणे' इत्यर्थः / कदाचिद्दर्शने / 'चित्र' इत्ययमद्भुतदर्शने णिचं लभते / चित्रयति / अंस 1919 समाघाते / वट 1920 विभाजने / लज 1921 प्रकाशने / 'वटि' लजि' इत्येके / वण्टयति / लञ्जयति / अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये / वण्टापयति / लञापयति / शाकटायनस्तु कथादीनां सर्वेषां पुकमाह / तन्मते 'कथापयति' गणापयति' इत्यादि / मिश्र 1922 सम्पर्के / संग्राम 1923 युद्धे / अयमनुदात्तेत् / अकारप्रश्लेषात् / घतदित्यादावपि भवतीति फलितम् / तत्र कारकमित्यनेन कंसात् षष्ठी निरस्ता / उदाहृतहेतु. मण्ण्यन्तस्थले कृद्योगाभावेन कर्मणि द्वितीयाया एव सत्त्वात् / कार्यमित्यनेन तु कुत्वतत्वे कंसस्य अद्वित्वनिरासश्चेति बोध्यम् / आख्यानशब्दश्च कथञ्चिद्वृत्तानुवादपरः, न तु भारतादिप्रसिद्धकंसवधादिकथापरः / तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिद्ध्यति / द्वितीयान्तमित्यत्र द्वितीयाग्रहणमुपलक्षणम् / तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिद्ध्यतीति भाष्ये स्पष्टम् / 'कर्तृकरणाद्धात्वर्थे' इदमपि गणसूत्रम् / प्रातिपदिकाद्धात्वर्थे इत्यस्यैव प्रपञ्चः / कर्तुः करणं कर्तृकरणं, न तु कर्ता च करणञ्च इति द्वन्द्वः। व्याख्यानात् / तदाह / कर्तुळपारार्थमिति // अभिमतफलोत्पादनार्थमित्यर्थः / साधकतममिति यावत् / नन्वेवं सति करणाद्धात्वर्थे इत्येव सिद्ध कर्तृग्रहणं व्यर्थमित्यत आह / न तु चक्षुरादिमात्रमिति // कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात् करणादिशब्देन गम्येत / अतः कर्तृग्रहणमित्याहुः / वस्तुतस्तु ‘साधकतमकरणम्' इति शास्त्रप्रसिद्धकरणस्य ग्रहणौचित्यात् कर्तृग्रहणं स्पष्टार्थमेव / केचित्तु कर्तृकरणादिति द्वन्द्वमाश्रित्य देवदत्तेन वाचयति देवदत्तयतीति कर्तुरुदाजहः / कदाचिद्दर्शने इति // चित्रेत्यनुवर्तते / तदाह / चित्र इत्ययमिति // कदाचिद्दर्शने इत्यस्य विवरणमद्भुतदर्शने इति / चित्र चित्रकरणे / कदाचिद्दर्शनयोरित्येव सुवचम् / वटि लजि इत्येके इति // ननु कथादावनयोः पाठो व्यर्थः / इदितोरनयोः टकारान्तयोरदन्तत्वस्याप्रसक्तेः फलाभावाचेत्यत आह / अदन्तेष्विति // अदन्तेषु पाठबलात् वण्टलजेति कदाचिददन्तमप्यनयोर्विज्ञायते / अदन्तत्वस्य च फलाभावादतो लोपम्बाधित्वा 'अचो णिति' इति वृद्धौ ‘अतिही' इति पुगित्यर्थः / फलितमाह / वण्टापयतीति // शाकटायनस्त्विति // ऋषिविशेषोऽयम् / 'सङ्ग्राम युद्धे' गणसूत्रमिदम् / युद्धवाचिसङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः / ननु 'प्रातिपदिकाद्धात्वर्थे ' इत्येव सिद्धे किमर्थमिदमित्यत आह / अनुदात्तेदिति // एतदात्मनेपदार्थमिति भावः / ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात् कथमनुदात्तेत्त्वमित्यत आह / अकारप्रश्लेपादिति // सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः / असस. For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy