________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 307 2574 / हनस्तोऽचिण्णलोः / (7-3-32) हन्तेस्तकारोऽन्तादेश: स्याञ्चिण्णल्वर्जे अिति णिति / नन्वनाङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता / ततश्चाइद्वित्वयोर्दोषः / किञ्च कुत्वतत्वे न स्याताम् / धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् / सत्यम् ‘प्रकृतिवच्च' इति चकारो भिन्नक्रमः / कारकं च चात्कार्यम् / हेतुमण्णिच: प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च हनस्तोऽचिण्णलोः // हन इति षष्टी / त इत्यत्र अकार उच्चारणार्थः / तदाह / हन्तेस्त. कार इति // अन्तादेश इत्यलोऽन्त्यपरिभाषया सिद्धम् / त्रिति णिति चेति // 'अचो ञ्णिति' इत्यतस्तदनुवृत्तेरिति भावः / तथाच हनो नकारस्य तत्वे 'हो हन्तेः' इति कुत्वेन हस्य घकारे घातीति ण्यन्तं फलितम् / ततो लटि घातयति इति रूपं स्थितम् / कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्थितम् / 'आख्यानात् कृतः' इति वार्तिकस्थं प्रकृतिवच्च कारकमित्यशं शकोत्तरत्वेन योजयिष्यन् शङ्कामवतारयति / नन्विति / कंसविशिष्टस्येति // कंसवधशब्दस्यैवेत्यर्थः / तस्मादेव णिचो बिधानादिति भावः / ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह / ततश्चेति // कंसवधशब्दस्याङ्गत्वात् अद्वित्वयोर्विषये दोषः स्यात् / कंसशब्दात्पूर्वमडागमः स्यात् / कंस इत्यस्य द्विवचनं स्यात् / इष्यते तु कंसमजीघतत् इत्येवं हनधातोरेवोभयमित्यर्थः / किश्चेति // कंसङ्घातयतीति कुत्वतत्वे न स्यातामित्यर्थः / कुत इत्यत आह / धातोरिति // धातोर्हन् इत्यादि तत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः / तेन वात्रनमित्यत्र 'हनस्तोऽचिण्णलोः' इति तत्वन भवतीति ‘हनस्तोऽचिण्णलोः' इति सूत्रे भाष्य स्पष्टम् / तथाच प्रकृते कसं घातयतीत्यत्र 'हो हन्तेः' इति कुत्वं 'हनस्तोऽचिण्णलोः' इति तत्वञ्च न स्याताम् / अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाभावादित्यर्थः / अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपो बोध्यः / तत्परिहारस्यापि वक्ष्यमाणत्वात् / तामिमां शङ्कामर्धाङ्गीकारेण परिहरति / सत्यमिति // कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते दोषापादनन्तु नाङ्गीक्रियत इत्यर्थः। प्रकृतिवञ्चेतीति॥ 'आख्यानात् कृतः' इति वार्तिके प्रकृतिवच्चेति चकारः भिन्नक्रमः / प्रकृतिवदित्यनन्तरपठितः चकारः कारकमित्यस्मादूर्व निवेशनीय इति भावः / तदेवाभिनीय दर्शयति। कारकञ्चेति // चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह / चात्कार्यमिति // समुच्चीयते इति शेषः / तथाच कारकार्यञ्च प्रकृतिवदिति फलितम् / अत्र प्रकृतिशब्देत हेतुमण्णिचः प्रकृतिर्विवक्षिता / व्याख्यानात् / प्रकृताविव प्रकृतिवत् सप्तम्यन्ताद्वतिः / तदाह / प्रकृतेर्हन्यादेर्हेतुमण्णाविति / / प्रयुज्यमाने सतीति शेषः / कारकमित्यस्य विवरणन्द्वितीयान्तमिति। द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः / हन्ति कंसं कृष्णः तं प्रेरयतीत्यर्थे कंसङ्घातयति / कंसमजीघतदित्यादी हेतुमण्ण्यन्ते प्रयुज्यमाने यत् द्वितीयादिकारकविभक्त्यन्तं यच्च कार्यङ्गुत्वतत्वाद्वित्वादि तत्सर्व आख्यानात् कृत इत्यस्योदाहरणे कंसवधमाचष्टे कंसङ्घातयति कंसवधमाचष्ट कंसमजी For Private And Personal Use Only