________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Sh प्रकरणम् ] बालमनोरमा 'सिच् च ' अस्' चेति समाहारद्वन्द्वः / सिच्छब्दस्य सौत्रं भत्वम् / अस्तीत्यव्ययेन कर्मधारयः / ततः पञ्चम्या: सौवो लुक् / विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तहल ईडागमः स्यात् / इति ईट् न। इह सिचो लुप्तत्वात् / अभूत् / 'हल:' किम् ऐधिपि / ' अपृक्तस्य' इति किम / ऐधिष्ट / अभूताम् / 2226 / सिजभ्यस्तविदिभ्यश्च / ( 3-4-109) सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झर्जुस् स्यात् / इति प्राप्ते / __2227 / आतः। (3-4-110) न्द्वात पञ्चमी / ध्रुव ईडित्यत ईडित्यनुवर्तते / तस्मादित्युत्तरस्यति परिभाषया पञ्चमी / अपृक्तस्येति षष्ठी प्रकल्पयति / ततश्च अस्तेस्सिचश्च परस्यापृक्तस्य ईडागमस्स्यादिति प्राचीना व्याचक्षते / तथा सति लुङि अस्ते भावे अभूदिति न स्यात्। भूभावस्य स्थानिवत्त्वेन अस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् / तथा अगात् अस्थात् अपादित्यादावपि गातिस्थेति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमस्स्यात् / अतः प्रकारान्तरेण व्याचष्ठे। सिच्च अस चेत्यादिना // ननु सिचस शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्ततिविभक्त्या पदत्त्वाचोः कुरिति कुत्त्वप्रसङ्ग इत्यत आह / सिचशब्दस्य सौत्रं भत्त्वमिति // तथा च भत्त्वेन पदत्त्वस्य बाधानकुत्त्वमिति भावः / ननु सिचसशब्दे अस इत्यनेनैवास्तेलीभात् अस्तिग्रहण किमर्थमित्यत आह / अस्तीत्यव्ययेन कर्मधारय इति // अस्तीति विभक्तिप्रतिरूपकमव्ययं / लुप्तसुविभक्तिकं विद्यमानार्थकं / तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः / तथा च अस्तिसिचस् इत्येकं पदमिति स्थितं / ततः पञ्चम्यास्सौत्रो लुगिति // सुपां सुलुगित्यनेनेति शेषः / तथा च अस्ति सिच इति पदात् लब्धार्थमाह / विद्यमानात्सिचोऽस्तेश्च परस्येति। हल इति // उतो वृद्धिलकि हलील्यतोऽनुवृत्तस्य हलीत्यस्य षष्टया विपरिणाम इति भावः / इती नेहेति // अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः / कुत इत्यत आह / सिचो लुका लुप्तत्वादिति // विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्य नेति भावः / एवञ्च / अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम्। ऐधिषीति। एधधातो ङि उत्तमपुरुषैकवचनं / इट् / अत्र इकारस्य सिचः परत्त्वेऽपि हल्त्वाभावात् ईडागमो नेति भावः / ऐधिष्टेति // एधधातो ङि प्रथमपुरुषैकवचनम् / अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाभावेनापृक्तत्वाभावात् ईडागमो नेति भावः / अभूतामिति॥ लुङस्तसि तस्य तामादेशः / च्ले:सिच / अट। गुणनिषेधः। सिजभ्यस्तेति // झर्जुसिति सूत्रमनुवर्तते। नित्यङ्कित इत्यतः ङित इति च। तदाह / सिचोऽभ्यस्तादित्यादिना। इति प्राप्तइति // लिङो झेर्जुसिति शेषः / आत इति // झर्जुसिति सूत्रमनुवर्तते / आतस्सिलुगन्तादिति वक्तव्यमिति वार्तिकं भाष्ये पठितम् / ततश्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति For Private And Personal Use Only