________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2220 / स्मोत्तरे लङ् च / (3-3-176) स्मोत्तरे माङि लङ् स्याल्लुङ् च / 2221 / च्लि लुङि ( 3-1.43) __ शबाद्यपवादः / 2222 / च्लेः सिच् / (3-1-44) इचावितौ। 2223 / गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु / (2-4-77) एभ्यः सिचो लुक्स्यात् / गापाविहेणादेशपिबती गृह्यते / 2224 / भूसुवोस्तिङि / (7-3-88) 'भू' 'सू' एतयोः सार्वधातुके तिङि परे गुणो न स्यात् / 2225 / अस्तिसिचोऽपृक्ते / ( 7-3-96) तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये। स्मोत्तर इति // चकारात् माङि लुडित्यनुकृष्यते। स्म इत्यव्ययं उत्तरं यस्मादिति विग्रहः। तदाह / स्मोत्तरे माङीति // अयमपि सर्वलकारापवादः। लिलुङीति॥ चिल इति लुप्तप्रथमाकं लुङि परे धातोः चिलप्रत्ययः स्यादित्यर्थः / शबाद्यपवाद इति // आदिना श्यनादिविकरणसंग्रहः / च्लेस्सिजिति / इताविति // चित् स्वरश्चित्त्वस्य प्रयोजनं / इदित्त्वस्य तु अमंस्तेत्यत्र अनिदितां हल उपधाया इत्युपधालोपस्याप्रवृत्तिः प्रयोजनम् / गातिस्थेति // गाति स्था घु पा भू एषां द्वन्द्वात् पञ्चमीबहुवचनम्। परस्येति शेषः। सिच इति षष्टी। गातीति रितपा निर्देशात् गाधातोर्ग्रहणम् / घु इत्यनेन दाधाघ्वदाबिति घुसंज्ञकयोः दाधातोर्धाधातोश्च ग्रहणम् / ण्यक्षत्रियार्षभितो यूनिलुगणिजोरित्यस्माद्वयवहितादपि लुगित्यनुवर्तते / जुहोत्यादिभ्यः श्लुरित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते / व्याख्यानात्। तदाह / एभ्यास्सिच इत्यादिना / गापाविहेति // इह गातिस्थेति सूत्रे गातीत्यनेन पाग्रहणेन च इणो गालुङीति लुग्विकरणस्येणो गादेशः शब्विकरण: पिबादेशयोग्यः पाधातुश्च गृह्यते इत्यर्थः / गापोहणे इपिबत्योर्ग्रहणमिति भाष्यादिति भावः / तथाच लुङस्तिबादेशे इतश्चेति इकारलोपे शबपवादे चिलप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभूत इति स्थिते पित्वात् ङित्त्वाभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते / भूसुवोरिति // मिर्गुण इत्यतो गुण इति, नाभ्यस्तस्याचि पितीत्यतो नेति सार्वधातुक इति चानुवर्तते / तदाह / एतयोरिति // भू सू इत्यनयोरित्यर्थः / इह घूङ् प्राणिगर्भविमोचन इति लुग्विकरणस्थस्यैव ग्रहणम् / न तु सुवति सूयत्योश्शविकरणश्यन्विकरणयोरपि / तत्र तिङो विकरणेन व्यवधानात् / अथ अभूत् इत्यत्र तकारस्येडागममाशङ्कितुमाह / अस्ति सिच इति // अस्तिश्च सिच्चेति समाहारद्व For Private And Personal Use Only