________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा गिकिन्डिन्निमित्त इग्लक्षणे गुणवृद्धी न स्त: / भूयात् / भूयास्ताम् / भूयासुः / भूयाः / भूयास्तम् / भूयास्त / भूयासम् / भूयास्व / भूयास्म / 2218 / लुङ् / ( 3.2-110) भूतार्थवृत्तेर्धातोर्लुङ् स्यात् / 2219 / माङि लुङ् / (3-3-175) सर्वलकारापवादः / डिति चेति लभ्यते / निमित्तसप्तम्येषा / इको गुणवृद्धी इत्यनुवर्तते / चकार इत्यर्थे / इक इत्युच्चार्य विहिते इति लभ्यते / न धातुलोप आर्धधातुक इत्यतः नेत्यनुवर्तते / तदाह / गित्किन्डिन्निमित्ते इत्यादिना // गितीत्यनुक्तौ तु ग्लाजिस्थश्च गस्नुरिति ग्स्नुप्रत्यये जिष्णुरित्यत्र गुणनिषेधो न स्यात् / न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यम् / तथा सति घुमास्थेति किति विहितस्य ईत्वस्य प्रसङ्गात् / यदितु गिति किति डिति परतो गुणवृद्धी न स्तः इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघूपधगुणनिषेधो न स्यात् / स्थानिभूतस्येकः हला व्यवधानात् / नच येननाव्यवधानन्यायश्शयः / चितंस्तुतमित्यादावव्यवहिते चरितार्थत्वात् / यदि च इको न गुणवृद्धी इत्येव व्याख्यायेत न विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक् , इह आदिवृद्धरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वात् निषेधस्स्यादित्यलम् / भूयादिति // इहार्धधातुकत्वाल्लिंडस्सलोप इत्यस्याप्रवृत्तेः स्कोरिति सलोप इत्युक्तम् न विस्मर्तव्यम् / न चैवमपि संयोगादिलोपस्यासिद्धत्वाद्धल्यादिलोपः स्यादिति वाच्यम्। सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावादित्यलम् / भूयास्तामिति // आशिषि लिङस्तसस्तामादेशे आर्धधातुकत्वात् शबभावे यासुडागमे अतः परत्वाभावादियादेशाभावे सुटि झल्परसंयोगादित्वेन यासुटस्सकारस्य लोपः गुणनिषेधश्च / भूयासुरिति // झेर्जुसि यासुडागमे गुणनिषेधे रूपम् / भूया इति // आशीर्लिङस्सिपि इतश्रेतीकारलोपः यासुटः स्कोरिति सलोपः, गुणनिषेधः, रुत्वविसौं / भूयास्तमिति // थसस्तमादेशे यासुटि गुणनिषेधः / एवं थस्य तादेशेऽपि भूयास्तेति रूपम् / भूयासमिति // मिपः अमादेशे यामुटि गुणनिषेधः / भूयास्वेति // लिङो वस् नित्यं ङित इति सकारलोपः / यासुट् / गुणनिषेधः / एवं मसि भूयास्मेति रूपम् / इत्याशीर्लिप्रक्रिया। लुङिति॥धातोरिति भूत इति चाधिकृतम् / तदाह / भूतार्थवृत्तेरिति / माङि लुङिति // माङि प्रयुज्यमाने धातोर्लङ् स्यादित्यर्थः / ननु लुङ् इत्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह / सर्वलकारापवाद इति // मास्त्वित्यादौ तु मा इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः / आङ् माङोश्चेति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात प्रमाच्छन्द इत्यत्र न भवतीत्युक्तम् / माशब्दस्याव्ययान्तरस्य सत्त्वे तु तदेवोदाहियेत।मास्त्वित्यत्र For Private And Personal Use Only