________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kallas सिद्धान्तकौमुदीसहिता भ्वादि इय् / 'अतो येयः' (2212) इत्यत्र तु सन्धिरार्षः / भवेयुः / भवेः। भवेतम्। भवेत / भवेयम् / भवेव। भवेम / 2215 / लिङाशिषि / (3-4-116) आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् / 2216 / किदाशिषि / (3-4-104) आशिषि लिङो यासुट् कित्स्यात् / 'स्को:-' (380) इति सलोपः / __2217 / किति च / (1-1-5) सन्धिरार्ष इति। आनेमुगिति सूत्रे भाष्ये तु अतो या इय इत्येव सूत्रपाठो लक्ष्यते / भवे. रिति // सिपि, शपि, गुणः / अवादेशः / इतश्चेति इकारलोपः / यासुडागमः / सकारद्वयस्य लोपः। इयादेशः / आद्गुणः। यलोपः। रुत्वविसौं / एवं थसः तमादेशे थस्य तादेशे च, भवेतम्। भवेतेति च रूपम्। भवेयमिति // मिपि अमादेशः / शप् / गुणः। अवादेशः / यासुट्। सलोपः। इयादेशः / आद्गुणः / भवेवेति // वस् शप् गुणावादेशौ। नित्यङ्कित इति सकारलोपः / यासुट् / सलोपः / इयादेशः / आद्गणः यलोपः। एवं मसि भवेमेति रूपम् / इति विधिलिङ् प्रक्रिया // अथाशीलिङि विशेषमाह / लिङाशिषीति // लिङिति लुप्तषष्ठीकं पदम् तिशित्सार्वधातुकमित्यतस्तिडित्यनुवर्तते / तदाह / आशिषिलिङस्तिङिति। सार्वधातुकसंज्ञापवादोऽयम् / ततश्च सार्वधातुकसंज्ञाकार्य शबादि न भवति / किदाशिषीति // लिङस्सीयुडित्यतः लिङ इत्यनुवर्तते / यासुट् परस्मैपदेष्वित्यतः यासुडिति च / तदाह / आशिषि लिङ इति // यासुट् परस्मैपदेष्विति ङित्वस्यापवादः / यद्यपि डित्वेनैव गुणनिषेधस्सिध्यति / तथापि इज्यादित्यादौ वचिस्वपियजादीनां कितीति सम्प्रसारणाद्यर्थ कित्वमावश्यकम् इह न्याय्यत्वादुपन्यस्तम् / अथ आशिषि लिङस्तिपि आर्धधातुकत्वात् शबभावे इतश्चेतीकारलोपे यासुडागमे अतः परत्वाभावात् सार्वधातुकत्वाभावाच इयादेशाभावेसुटि भूयास् स् त् इति स्थिते प्रक्रियामाह / स्कोरिति / सलोप इति // लिङस्सलोप इत्यस्य सार्वधातुकविषयत्वात् स्कोरिति सुटः पदान्तसंयोगादित्वात् लोपः / ततः यासुटस्सस्यापि पदान्तसंयोगादित्बादेव लोपः / न तु झल्परसंयोगादित्वेन यासुटस्सस्य लोपे सुट: सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तम् / तथासति झल्परसंयोगादिलोपस्यासिद्धत्वेन संयोगान्तलोपापत्तेः / भ्रष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति शब्दरत्ने विस्तरः / एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् / तत्र सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते / किति चेति // गङ् एषां समाहारद्वन्द्वः कात्पूर्व गकारस्य चर्बेन निर्देशात् गल्ङ् च इत् यस्येति विग्रहः / द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकमन्वेति / तथा च गिति किति For Private And Personal Use Only