________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि सिज्लुक्यादन्तादेव झेर्जुस् स्यात् / अभूवन / अभूः / अभूतम् / अभूत ।अभूवम् / अभूव / अभूम। 2228 / न माङयोगे। ( 6.4.74) अडाटौ न स्त: / मा भवान भूत् / मास्म भवत् भूद्वा / 2229 / लिनिमित्ते लङ क्रियातिपत्तौ / (3-3-139) हेतुहेतुमद्भावादिलिङ्किीमत्तं तत्र भविष्यत्यर्थे लङ् स्यान्क्रियाया अनिष्पत्तौ गम्यमानायाम् / अभविष्यत् / अभविष्यताम् / अभविष्यन् / अभविष्यः / अभविध्यतम् / अभविष्यत / अभविष्यम् / अभविष्याव / अभविष्याम / / लभ्यते / सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् / तदाह / सिज्लुक्यादन्तादेवेति / अभूवन्निति // झिः फिलः सिच् लुक् अट झोन्तः इतश्चेति इकारलोपः / तकारस्य संयोगान्तलोपः / भुवो वुग्लुड्लिटोरिति बुक् / सिज्लुकि आतः परस्यैवेति नियमात् सिजभ्यस्तेति न जुसिति भावः / अभूरिति // सिप चिल: सिच् लुक् अट रुत्त्वविसौं / अभूतमिति // थसस्तम् / च्लेस्सिजादेशः / सिज्लुक् / अट्। गुणनिषेधः / एवं थस्य तादेशे अभूतेति रूपम् / अभूवमिति // मिप् अम् च्लि: सिच् लुक् अट वुक् / अभूवेति // वस् च्लि: सिच् लुक् अट् नित्यति इति सकारलोपः गुणनिषेधः / एवं मसि अभूमेति रूपम् / अथ माङि लुङि विशेषमाह / न माङयोग इति // शेषपूरणेन सूत्रं व्याचष्टे / अडाटौ न स्त इति // लुङ् लङ् लुङ्वडुदात्त इत्यतः, आडजादीनामित्यतश्च, तदनुवृत्तेरिति भावः / मा भवान् भदिति // माभूदित्यत्र अडागमे सति असति च विशेषाभावात् भवत्पदस्य मध्ये प्रयोगः / अथ स्मोत्तरे लड्चेत्यस्य उदाहरति / मास्मभव द्वेति // एवं बहुवचने मास्म भवन् मास्म भूवनिति चोदाहरणम् बोद्धयम् / इति लुङ् प्रक्रिया // लिनिमित्त इति / हेतुहेतुमद्भावादीति // हेतुहेतुमतोर्लिङ् / इच्छार्थेषु लिङ्लोटावित्यादिलिनिमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति / भविष्यदर्थ इति // भविष्यति मर्यादावचन इत्यतः तदनुवृत्तेरिति भावः / क्रियातिपत्तिपदं व्याचष्टे / क्रियाया अनिष्पत्ताविति // सुवृष्टिश्चेदभविष्यत तदा सुभिक्षमभविष्यत् / इत्यदाहरणम बोध्यम् / अभविष्यदिति // लुङ् तिप् इतश्चेतीकारलोपः / स्यतासी लुलुटोरिति शबपवादः स्यप्रत्ययः। वलादिलक्षण: इट् / गुणावादेशौ / षत्वम् / अभविष्यतामिति // तसस्तामादेशः / स्यः अट् इट् गुणावादेशौ षत्वम् / अभविष्यन्निति // झिः स्यः अट् इट् गुणावादेशौ / झोऽन्तः इति झेरन्तादेशः इतश्चेतीकारलोपः / तकारस्य संयोगान्तलोपः / षत्वम् / अभावष्य इति // सिप स्यः अट् इट् गुणः अवादेशः इतश्चेतीकारलोपः षत्वम् / रुत्वविसौं / अभविष्यतमिति // थसस्तमादेशः स्यः अट् इट् गुणावी षत्वम् / एवं थस्य तादेशादि पूर्ववत् / अभविष्यमिति / मिप् अम् स्यः अट् इद गुणावौ इतश्चेतीकारलोपः / For Private And Personal Use Only