SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। सूत्र 1909 वेष्टने / सूत्रयति / असुसूत्रत् / मूत्र 1910 प्रस्रवणे / मूत्रयति-मूत्रति / रूक्ष 1911 पारुष्ये / पार 1912 तीर 1913 कर्मसमाप्तौ / अपपारत् / अतितीरत् / पुट 1914 संसर्गे / पुटयति / धेक 1915 दर्शने इत्येके / अदिधेकत् / कत्र 1916 शैथिल्ये / कत्रयतिकवति / 'कर्त' इत्यप्येके / कर्तयति-कर्तति / 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवञ्च' (ग सू 203) प्रातिपदिकाद्धात्वर्थे णिच्स्यात् , इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः / पटुमाचष्टे पटयति / परत्वाद्वद्धौ सत्यां टिलोपः / अपीपटत् / ‘णौ चडि-' (सू 2314) इत्यत्र भाष्ये तु ' वृद्धेर्लोपो बलीयान्' इति स्थितम् / स्यादिति भावः / लिट्याम् चेति // गर्वाञ्चक्रे इत्यत्र 'कास्यनेकाचः' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः / अन्यथा अनेकाच्त्वाभावादाम् न स्यादिति भावः। एवमोऽपीति॥ 'मूत्र प्रस्रवणे' इत्यादावित्यर्थः / इत्यागीयाः / सूत्र वेष्टने / अनेकाच्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः / 'कत्र शैथिल्ये' / कर्त इत्यपीति // अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वा आह / कर्तयति / कर्ततीति // 'प्रातिपदिकाद्धात्वर्थे बहुळमिष्ठवच्च' चुरादिगणसूत्रमिदम् / इष्ठवदिति // सप्तम्यन्ताद्वतिः / तेन भुवमाचष्टे भावयतीत्यत्र 'इष्टस्य यिट च' इति यिडागमो न भवति। तदाह / इष्ठे यथेति // अत्र धात्वर्थे इत्यनेन करणम् / आख्यानं दर्शनं वचनं श्रवणं इत्यादि गृह्यते / पुंवद्भावेति // अतिशयेन पट्टी पटिष्ठेत्यत्र भस्याढे इति पुंवत्त्वम् / द्रढिष्ट इत्यत्न ‘र ऋतो हलादेलेघोः' इति रभावः / अतिशयेन साधुस्साधिष्ठः इत्यत्र टिलोपः। अतिशयेन स्रग्वी स्रजिष्टः इत्यत्र ‘विन्मतोलक्' इति विनो लुक् / अतिशयेन गोमान् गविष्टः इत्यत्र मतुपो लुक् / अतिशयेन स्थूलः स्थविष्ठः इत्यादौ 'स्थूलदूरयुव' इत्यादिना यणादिलोपः पूर्वस्य च गुणः / अतिशयेन प्रियः प्रेठः इत्यादौ प्रियस्थिरेत्यादिना प्रस्थाद्यादेशः / अतिशयेन स्रग्वी स्रजिष्ठः इत्यत्र भत्वान्न कुत्वम् / एते इष्ट इव णावपि परतः स्युरित्यर्थः / पटयतीति // पटुमाचष्टे इत्याद्यर्थे णिच् / इष्ठवत्त्वात् टेरिति टिलोप इति भावः / ननु उकारस्य टेलपे सति अग्लोपित्वात् सन्वत्त्वन्न स्यादित्यत आह / परत्वाबद्धौ सत्यां टिलोपः इति // 'अचो ञ्णिति' इति उकारस्य वृद्धौ कृतायां औकारस्य टेापः। अकृतायान्तु वृद्धौ उकारस्य टेर्लोपः / ततश्च "शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः” इति न्यायेन टिलोपः अनित्यः / वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साप्यनित्या। एवञ्च वृद्धिटिलोपयोरुभयोर्मध्ये परत्वात् उकारस्य वृद्धिः औकारः तस्यावादेशात्प्रागेव परत्वात् वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोप इत्यर्थः / एवञ्च अनग्लोपित्वात् सन्वत्त्वमिति मत्वा आह / अपीपटदिति // एतच्च 'मुण्डमिश्र' इति सूत्रे भाष्यकैयटयोः स्पष्टम् / स्थितमिति // तथाच वृद्धेः प्रागुकारस्य लोपे अग्लोपित्वान्न सन्वत्त्वमित्यर्थः / भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् / शब्देन्दुशेखरे तु "वृद्धेः लोपो बलीयान्” इति ‘णौ चडि' इति सूत्रभाष्यमेव प्रमाणम् / 'मुण्डमिश्र' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy