________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 सिद्धान्तकौमुदीसहिता [चुरादि खण्डेऽल्लोपः / औननत् / मा भवानूननत् / ध्वन 1890 शब्दे / अदध्वनत् / कूट 1891 परितापे / 'परिदाहे' इत्यन्ये / सङ्केत 1892 ग्राम 1893 कुण 1894 गुण 1895 चामन्त्रणे / चात्कूटोऽपि / कूटयति / सङ्केतयति / ग्रामयति / कुणयति / गुणयति / पाठान्तरम् / केत 1896 श्रावणे निमन्त्रणे च / केतयति / निकेतयति / 'कुण गुण चामन्त्रणे' / चकारात्केतने / कूण 1897 सङ्कोचनेऽपि / स्तेन 1898 चौर्ये / अतिस्तेनत् / गर्वादात्मनेपदिन: / पद 1899 गतौ / पदयते / अपपदत / गृह 1900 ग्रहणे / गृहयते / मृग 1901 अन्वेषणे / मृगयते / ‘मृग्यति' इति कण्डादिः / कुह 1902 विस्मापने / शूर 1903 वीर 1904 विक्रान्तौ / स्थूल 1905 परिबृंहणे / स्थूलयते / अतुस्थूलत / अर्थ 1906 उपयाच्यायाम् / अर्थयते / आथित / सत्र 1907 सन्तानक्रियायाम् / अससत्रत / अनेकाच्त्वान्न षोपदेशः / सिसत्रयिषते / गर्व 1908 माने / गर्वयते / अदन्तत्वसामाणिज्विकल्प: / 'धातोरन्त उदात्त:' लिटि आम्' च फलम् / एवमग्रेऽपि / इत्यागीयाः / द्वित्वं न तु निशब्दस्येति भावः / ततः इति // नशब्दस्य द्वित्वानन्तरमुत्तरखण्डे अल्लोप इति भावः / अत्र नशब्दद्वित्वार्थमेव ऊनधातोरदन्तत्वं स्थितम् / फलान्तरं सूचयन्नाह / मा भवान् ऊननदिति // अग्लोपित्वान्नोपधाहूस्व इति भावः / पाठान्तरमिति // केत श्रावणे इत्यादि शेयमित्यर्थः / चकारात्कतेति समुच्चीयते इति शेषः / सङ्कोचनेऽपीति // इतिशब्दः पाठान्तरसमाप्तौ ‘स्तेन चौर्ये' अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह / अतिस्तेनदिति // गृह ग्रहणे / ऋदुपधोऽयम् / गृहयते इति // अल्लोपस्य स्थानिवत्त्वान्न गुण इति भावः / लुङि अजगृहत / अग्लोपित्वान्न सन्वत्त्वम् / मृग अन्वेषणे / मृगयते इति // इहाप्यल्लोपस्य स्थानिवत्त्वान्न गुणः / ‘मार्ग अन्वेषणे' इत्याधृषीयस्य तु मार्गयति-मार्गति इति च गतम् / अर्थ उपयाच्याम् / अर्थयते इति // अर्थ इ इति स्थिते अतो लोपः / न तु 'अचो णिति' इति वृद्धिः / वृद्धेर्लोपो बलीयानिति न्यायात् / अर्थवेदयोरित्यापुक्तु न / तत्र प्रातिपदिकस्य ग्रहणात् / गर्व माने। अभिमाने इत्यर्थः / ननु कथादावस्य पाठो व्यर्थः / अदन्तत्वे फलाभावात् / नच सन्वत्वानिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्कयम् / लघुपरकत्वाभावादेव तदप्रसक्तेः / नाप्यल्लोपस्य स्थानिवद्भावात् उपधा. वृद्धिनिवृत्त्यर्थमदन्तत्वमिति शङ्कयम् / गकारादकारस्यानुपधात्वादेव तदप्रसक्तरित्यत आह / अदन्तत्वसामाणिज्विकल्पः इति // ननु गर्वते इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कथन्तस्य विकल्पज्ञापकतेत्यत आह / धातोरन्त उदात्तः इति // तेन गते इत्यत्र वकारादकार उदात्तः फलति / अदन्तत्वाभावे तु गकारादकार उदात्तः HELHHHHHHH For Private And Personal Use Only