SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 301 2573 / ई च गणः / (7-4-97) गणेरभ्यासस्य ईत्स्याञ्चपरे णौ। चादत् / अजगणत्--अजीगणत् / शठ 1855 श्वठ 1856 सम्यगवभाषणे / पट 1857 वट 1858 ग्रन्थे / रह 1859 त्यागे / अररहत् / स्तन 1860 गदी 1861 देवशब्दे / स्तनयति / गदयति / अजगदत् / पत 1862 गतौ वा / वा णिजन्तः / वा अदन्त इत्येके। आद्य पतयति-पतति / पताञ्चकार / अपतीत् / द्वितीये पातयति / अपीपतत् / पष 1863 अनुपसर्गात्। गतावित्येव / पषयति / स्वर 1864 आक्षेपे / स्वरयति / रच 1865 प्रतियत्ने / रचयति / कल 1866 गतौ संख्याने च / चह 1867 परिकल्कने / परिकल्कनं दम्भ: शाठ्यं च / मह 1868 पूजायाम् / महयति / महति इति शपि गतम् / सार 1869 कृप 1870 श्रथ 1871 दौर्बल्ये / सारयति / कृपयति / श्रथयति / स्पृह 1872 ईप्सायाम् / भाम 1873 क्रोधे / अबभामत् / सूच 1874 पैशुन्ये / सूचयति / अषोपदेशत्वान्न षः / असूसुचत् / खेट 1875 भक्षणे / तृतीयान्त इत्येके / 'खोट' इत्यन्ये / क्षोट 1876 क्षेपे / गोम 1877 उपलेपने / अजुगो मत् / कुमार 1878 क्रीडायाम् / अचुकुमारत् / शील 1879 उपधारणे / वत्त्वात् दीर्घसन्वद्रावयोरभावे अजगणदित्येव प्राप्ते आह / ई च गणः॥ ‘सन्वल्लघुनि' इत्यतश्चपरे इति, अत्र लोप इत्यतः अभ्यासस्येति, चानुवर्तते / तदाह। गणेरभ्यासस्येति॥ 'अत्स्मृदृत्वर' इति पूर्वसूत्रादग्रहणञ्चकारादनुकृष्यते / तदाह / चाददिति / स्तनगदीदेवशब्द इति // पर्जन्यगर्जने इत्यर्थः / स्तनश्च गदिश्चेति द्वन्द्वः। गदीति इका निर्देशः / गदेत्यकारान्तात् इकि अल्लोपे गदीति निर्देशः / एवञ्च प्राकरणिकमदन्तत्वन्नव्याहन्यते। पत गतौ वेति॥गतावर्थे पतधातुः णिचं वा लभत इत्यर्थः / तदाह / वाणिजन्त इति // आधृषीयत्वाभावात् विकल्पविधिः। यद्वा वाशब्दस्य अदन्तत्व एवान्वयः / णिच् तु नित्य एव / तदाह / वा अद. न्त इत्येके इति ॥प्रथमपक्षे तु अदन्तत्वमेव। तदाह / आये पतयतीति॥ अल्लोपस्य रथानिवत्त्वान्न वृद्धिः / पताञ्चकारेति // णिजभावेऽप्यदन्तत्वात् कास्यनेकाच् इत्यामिति भावः / चङि अपपतत् / अग्लोपित्वान्न दीर्घसन्वत्त्वे / द्वितीये पातयतीति // तकारादकारस्य उच्चारणार्थत्वादुपधावृद्धिरिति भावः / अपीपतदिति // अग्लोपित्वाभावाद्दीर्घसन्वत्त्वे इति भावः / कृपयतीति // अजन्तत्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति / 'स्पृह ईप्सायाम् / ' आप्तुमिच्छा ईप्सा / अबभामदिति // चङि अल्लोपस्य स्थानिवत्त्वानोपधास्वः। सूच पैशुन्ये / अषोपदेशत्वादिति // अनेकाच्त्वादिति भावः / खेट भक्षणे / तृतीयान्त इति // टवर्गतृतीयान्त इत्यर्थः / साम सान्त्वप्रयोगे / सान्त्वप्रयोगः अकटुभाषणम् / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy