________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 सिद्धान्तकौमुदीसहिता [चुरादि वितनति / 'चन श्रद्धोपहननयोः' इत्येके / चानयति--चनति / वद 1842 सन्देशवचने। वादयति / स्वरितेत् / वदति-वदते / अनुदात्तेदित्येके / ववदतुः / ववदिथ / ववदे / वद्यात् / वच 1843 परिभाषणे / वाचयति-वचति / वक्ता / अवाक्षीत् / मान 1844 पूजायाम् / मानयति-मानति / मानिता / विचारणे तु भौवादिको नित्यसन्नन्तः / स्तम्भे तु 'मानयते' (इत्याकुस्मीयाः / ) 'मन्यते' इति दिवादौ / 'मनुते' इति तनादौ च / भू 1845 प्राप्तावात्मनेपदी / भावयते-भवते / णिच्सन्नियोगेनैवात्मनेपदमित्येके / भवति / गई 1846 विनिन्दने / मार्ग 1847 अन्वेषणे / कठि 1848 शोके / उत्पूर्वोऽयमुत्कण्ठायाम् / * कण्ठते इत्यात्मनेपदी गतः / मृजू 1849 शौचालङ्कारयोः / मार्जयति--मार्जति / मार्जिता-माष्टो / मृष 1850 तितिक्षायाम् / स्वरितेत् / मर्षयति--मर्षति-मर्षते / मृष्यति-मृष्यते इति दिवादौ / सेचने शपि मर्षति / धृष 1851 प्रसहने / धर्षयति-धर्षति / इत्याधृषीयाः / अथादन्ताः / कथ 1852 वाक्यप्रबन्धे / अल्लोपस्य स्थानिवद्भावान्न वृद्धिः / कथयति / अग्लोपित्वान्न दीर्घसन्वद्भावौ / अचकथत् / वर 1853 ईप्सायाम् / वरयति / वारयतीति गतम् / गण 1854 सङ्ख्याने / गणयति / धातुराधृषीयो वेदितव्य इत्यर्थः / श्रद्धोपकरणयोस्त्वनुपसर्गादेवेति भावः / 'वच परिभाषणे'। अवाक्षीदिति // अस्यतिवक्तीति लुका निर्देशादङ् नेति भावः / वचिस्वपीति सम्प्रसारणम् / उच्यात् / इत्याधृषीयाः / अथादन्ता इति // वक्ष्यन्ते इति शेषः / अन्ते अकारो नेत्संज्ञकः नाप्युच्चारणार्थ इति भावः / तत्र कथधातोर्णिचि अतो लोपे कथि इत्यस्मात् तिपि शपि गुणे अयादेशे कथयतीति रूपं वक्ष्यति / तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्कयाह / अल्लोपस्य स्थानिवद्भावादिति // अचः परस्मिन्नित्यनेनेति भावः / अत्रेदमवधेयम् / स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते / यत्तु स्थानिनि सति निमित्त. व्याघातान भवति तस्य भावस्य अशास्त्रीयत्वान्नातिदेशः / अन्यथा नायक इत्यत ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः / ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् / ' अचः परस्मिन् ' इत्यत्र तु स्थानिनि सति यत् शास्त्रीयङ्कार्य प्रसज्यते तस्य तदभावस्य चाशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् / अतोऽत्र धकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्य अशास्त्रीयत्वेऽप्यतिदेश इति सिद्धम् / लुङि चडि अचकथत् इत्यत्र सन्वत्त्वमाशझ्याह / अग्लोपित्वादिति // सन्वत्त्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वनापेक्षत इति पृथगुक्तिः। एवङ्कथादौ सर्वत्र ज्ञेयम् / गण सङ्ख्याने। चङि अल्लोपस्य स्थानि For Private And Personal Use Only