________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 सिद्धान्तकौमुदीसहिता [चुरादि मित्त्वं न / घट्ट 1631 चलने / मुस्त 1632 सङ्घाते / खट्ट 1633 संवरणे / षट्ट 1634 स्फिट्ट 1635 चुबि 1636 हिंसायाम् / पुल 1637 सङ्घाते / 'पूर्ण' इत्येके / 'पुण' इत्यन्ये / पुस 1638 अभिवर्धने / टकि 1639 बन्धने / टङ्कयति-टङ्कति / धूस 1640 कान्तिकरणे / धूसयति / दन्त्यान्तः / ' मूर्धन्यान्तः' इत्येके / 'तालव्यान्त:' इत्यपरे / कीट 1641 वर्णे / चूर्ण 1642 सङ्कोचने / पूज 1643 पूजायाम् / अर्क 1644 स्तवने / 'तपने' इत्येके / शुठ 1645 आलस्ये। शुठि 1646 शोषणे / शुण्ठयति-शुण्ठति / जुड 1647 प्रेरणे गज 1648 मार्ज 1649 शब्दार्थों / गाजयति / मार्जयति / मर्च 1650 च / मर्चयति / घृ 1651 प्रस्रवणे / 'सावणे' इत्येके / पचि 1652 विस्तारवचने / पञ्चयति / 'पञ्चते' इति व्यक्तार्थस्य शपि गतम् / तिज 1653 निशाने / तेजयति / कृत 1654 संशब्दने / 1571 / उपधायाश्च / (7-1-101) धातोरुपधाभूतस्य ऋत इत्स्यात् / रपरत्वम् / ' उपधायां च' (2265) इति दीर्घः / कीर्तयति / उत्' (2567) / अचीकृतत्-अचिकीर्तत् / वर्ध 1655 छेदनपूरणयोः / कुबि 1656 आच्छादने / कुम्बयति / 'कुभि' इत्येके / लुबि 1657 तुबि 1658 अदर्शने / 'अर्दने' इत्येके / हूप 1659 व्यक्तायां वाचि / 'क्लप' इत्येके / चुटि 1660 छेदने / इल 1661 प्रेरणे / एलयति / ऐलिलत् / म्रक्ष 1662 म्लेच्छने / म्लेच्छ 1663 अव्यक्तायां वाचि / ब्रूस 1664 बर्ह 1665 हिंसायाम् / केचिदिह गर्ज गर्द शब्दे गध अभिकाङ्कायां इति पठन्ति / गुर्द 1666 पूर्वनिकेतने / जसि 1667 अहेतावित्यस्य व्याख्यानं स्वार्थे णिचीति / तेनेति // ज्ञपादिचिरन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधो नेत्यर्थः / शमादीनामिति // ‘शम आलोचने' / 'अम रोगे' इत्यादीनामले चुरादौ पठिष्यमाणानामित्यर्थः / अमन्तत्वेति // जनीजृष्न्कसुरजोऽमन्ताश्च' इत्यमन्तत्वनिमित्तकमित्यर्थः / कृत संशब्दने / उपधायाश्च // 'ऋत इद्धातोः' इत्यनुवर्तते। तदाह / धातोरित्यादिना // चङि ' उर् ऋत्' इत्युपधाया ऋत्त्वपक्षे आह / अचीकृतदिति // उपधाया ऋत्त्वे कृत् इत्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वे 'दीर्घो घोः' इति दीर्घ इति भावः / ऋत्त्वाभावपक्षे आह / अचिकीर्तदिति // ऋत इत्त्वे रपरत्वे 'उपधा For Private And Personal Use Only