________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 293 रक्षणे / ' मोक्षणे' इति केचित् / जंसयति-जंसति / ईड 1668 स्तुतौ / जसु 1669 हिंसायाम् / पिडि 1670 सङ्घाते / रुष 1671 रोषे / 'रुट' इत्येके / डिप 1672 क्षेपे / ध्रुप 1673 समुच्छ्राये। __ आ कुस्मादात्मनेपदिन: / 'कुस्मनाम्नो वा' इति वक्ष्यते / तमभिव्याप्येत्यर्थः / अकर्तृगामिफलार्थमिदम् / चित 1674 सञ्चेतने / चेतयते / अचीचितत / दशि 1675 दंशने / दंशयते / अददंशत / इदित्त्वाणिजभावे दंशति / आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः / नलोपे सञ्जिसाहचर्याद्धादेरेव ग्रहणम् / दसि 1676 दर्शनदंशनयोः / दंसयतेदसति / 'दस' इत्यप्येके / डप 1677 डिप 1678 सङ्घगते / तत्रि 1679 कुटुम्बधारणे / तन्त्रयते / चान्द्रा धातुद्वयमिति मत्वा ‘कुटुम्बयते' इत्युदाहरन्ति / मत्रि 1680 गुप्तपरिभाषणे / स्पश 1681 ग्रहणसंश्लेषणयोः / तर्ज 1682 भर्ल्स 1683 तर्जने / बस्त 1684 गन्ध 1685 अर्दने / बस्तयते / गन्धयते / विष्क 1686 हिंसायाम् / ‘हिष्क' इत्येके / निष्क 1687 परिमाणे / लल 1688 ईप्सायाम् / कूण 1689 सङ्कोचे / तूण 1690 पूरणे / भ्रूण 1691 आशाविशङ्कयोः / शठ 1692 श्लाघायाम् / यक्ष 1693 पूजायाम् / स्यम 1694 वितर्के / गूर 1695 उद्यमने / शम 1696 लक्ष 1697 आलोचने / 'नान्ये मित:-' इति मित्त्वनिषेधः / शामयते / कुत्स 1698 अवक्षेपणे / त्रुट 1699 छेदने / 'कुट' इत्येके / गल 1700 स्रवणे / भल 1701 आभण्डने / कूट 1702 आप्रदाने / 'अवसादने' इत्येके / कुट्ट 1703 प्रतापने / वञ्चु 1704 प्रलम्भने / वृष 1705 शक्तिबन्धने / शक्तिबन्धनं प्रजननसामर्थ्य, शक्तियाञ्च' इति दीर्घे की इत्यस्य द्वित्वे हलादिशेषे अभ्यासहस्वे कुत्वे इति भावः / लघुपरकत्वाभावेन सन्वद्भावविषयत्वाभावान्नाभ्यासदीर्घः / आकुस्मादित्यत्र आङभिविधाविति मत्वा आह / तमभिव्याप्येति // ननु ‘णिचश्च' इति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह / अकर्तृगामीति // ननु ‘दशि दंशने' णिजभावे दंशति इति कथम् / आकुस्मीयत्वेन णिजभावेऽपि तङो दुरित्वादित्यत आह / आकुस्मीयमिति // ‘दंशसञ्जस्वञ्जां शपि' इति नलोपमाशय आह / नलोपे सञ्जीति // स्पश ग्रहणेति // अपस्पशत ‘अत्स्मृदृत्वर' इति अभ्यासस्य अत्त्वं इत्त्वापवादः। गूर उद्यमने / अयन्दीर्घोपधः / गूरयते / तुदादौ तु 'गुरी उद्यमने' इति इस्वोपधः / दीर्घादौ तु 'घूरी, गुरी हिंसागल्योः' इति दीर्घोपध एवेति For Private And Personal Use Only