SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 सिद्धान्तकौमुदीसहिता [चुरादि क्षपि 1621 क्षान्त्याम् / क्षम्पयति-क्षम्पति / छजि 1622 कृच्छ्रजीवने / श्वर्त 1623 गत्याम् / श्वभ्र 1624 च / ज्ञप 1625 मिञ्च / अयं ज्ञाने ज्ञापने च वर्तते / 2568 / मितां हस्वः / (6-4-92) / मितामुपधायाः ह्रस्वः स्याण्णौ परे / ज्ञपयति / यम 1626 च परिवेषणे / चान्मित् / परिवेषणमिह वेष्टनम् / न तु भोजनं नापि वेष्टनं / यमयति चन्द्रम् / परिवेष्टत इत्यर्थः / चह 1627 परिकल्पने। चहयति / अचीचहत् / कथादौ वक्ष्यमाणस्य तु अदन्तत्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न / युचि च तुलयतीति तुलनेति च रूपम् / आकारलोपस्य 'अचः परस्मिन् ' इति स्थानिवत्त्वानगुण इति भावः / वज मार्गेति // वाजयति / मार्गयति / यद्वा मार्गेति न धात्वन्तरम् / वजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः / शप मिच्चेति // ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः / मित्त्वकार्यभागिति वा / धातुपाठे अर्थनिर्देशाभावादाह / अयमिति // प्रच्छ ज्ञप्सिायामित्यत्र ज्ञाने 'श्लाघढुङ्स्थाशपां ज्ञीप्स्यमानः' इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः / मितां ह्रस्वः // 'ऊदुपधाया गोहः' इत्यत: उपधाया इति ‘दोषो ?' इत्यतः गाविति चानुवर्तते / तदाह / मितामुपधाया इत्यादिना // ज्ञपयतीति // णिचि उपधावृद्धौ ह्रस्व इति भावः / 'यम च परिवेषणे' / चान्मिदिति // अनुकृष्यते इति शेषः / यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक् चेत्यर्थः / मित्संज्ञक इति वा। परिवेषणमिह वेष्टनमिति // ‘परिवेषस्तु परिधिः' इति कोशादिति भावः / न तु भोजनमिति // भुजेहेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे ‘ण्यासश्रन्थो युच् ' क्लीवत्वं लोकात् / भोजनेत्येव क्वचित्पाठः / भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः / भोजनायां यमेहेतुमण्ण्यन्तस्य अमन्तत्वादेव मितवसिद्धेरिति भावः / परिवेष्टत इत्यर्थः इति // अनेन परिविषेरण्ण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् / नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्ध मित्त्वविधिर्व्यर्थ इति वाच्यम् / 'न कम्यमिचमाम् ' इति मित्त्वप्रतिषेधप्रकरणस्थे ‘यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रे अपरिवेषणे इति पर्युदासेन भोजनतोऽन्यत्र वेष्टनेऽर्थे मित्त्वनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् / 'यमोऽपरिवेषणे' इत्यत्र परिवेषणशब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् / अत एव यमिभॊजनातो. ऽन्यत्र न मिदिति व्याख्यातम् / मूलकृता भोजनायान्तु 'यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाभावादमन्तत्वादेव मित्त्वप्राप्तेरिह चुरादौ परिवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तान्तावत् / चह परिकल्पने इति // इत आरभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते। अतस्तेषां मित्त्वात् णिचि हूस्वः / तदाह / चहयतीति // नन्वनेनैव सिद्ध अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह / कथादाविति // कथादयः अदन्ता इति वक्ष्यन्ते / तस्माण्णिचि अल्लोपे कथयती. For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy