________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 289 अनादरे' इत्येके / डित्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् / स्माययते / श्लिष 1575 श्लेषणे / पथि 1576 गतौ / पन्थयति-पन्थति / पिच्छ 1577 कुट्टने / छदि 1578 संवरणे / छन्दयति-छन्दति / श्रण 1579 दाने / प्रायेणायं विपूर्वः / विश्राणयति / तड 1580 आघाते / ताडयति / खड 1581 खडि 1582 कडि 1583 भेदने / खाडयति / खण्डयति / कण्डयति / कुडि 1584 रक्षणे / गुडि 1585 वेष्टने / 'रक्षणे' इत्येके / 'कुठि' इत्यन्ये / अवकुण्ठयति-अवकुण्ठति / 'गुठि' इत्यपरे / खुडि 1586 खण्डने / वटि 1587 विभाजने / 'वडि' इत्येके / मडि 1588 भूषायां हर्षे च / भडि 1589 कल्याणे / छर्द 1590 वमने / पुस्त 1591 बुस्त 1592 आदरानादरयोः / चुद 1593 सञ्चोदने / नक्क 1594 धक्क 1595 नाशने / णोपदेशलक्षणे पर्युदस्तोऽयम् / प्रनकयति / चक्क 1596 चुक्क 1597 व्यथने / क्षल 1598 शौचकर्मणि / तल 1599 प्रतिष्ठायाम् / तुल 1600 उन्माने / तोलयति / अतूतुलत् / कथं 'तुलयति तुलना' इत्यादि / -अतुलोपमाभ्यां-' (सू 630) इति निपातनादादन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् / दुल 1601 उत्क्षेपे / पुल 1602 महत्त्वे / चुल 1603 समुच्छ्राये / मूल 1604 रोहणे / कल 1605 बिल 1606 क्षेपे / बिल 1607 भेदने / तिल 1608 स्नेहने / चल 1609 भृतौ / पाल 1610 रक्षणे / लूष 1611 हिंसायाम् / शुल्क 1612 माने / शूर्प 1613 च / चुट 1614 छेदने / मुट 1615 संचूर्णने / पडि 1616 पसि 1617 नाशने / पण्डयतिपण्डति / पंसयति-पंसति / वज 1618 मार्गसंस्कारगत्योः / शुल्क 1619 अतिस्पर्शने / चपि 1620 गत्याम् / चम्पयति-चम्पति / लाभ इत्यत आह / ङित्त्वस्य अवयवे अचरितार्थत्वादिति // ण्यन्तावयवे मिक् धातौ ङित्त्वं व्यर्थम् / तस्य णिचं विना प्रयोगाभावात् / ततश्चावयवे श्रुतं डित्त्वं ण्यन्तादेव कार्य साधयतीत्यर्थः / स्माययते इति // णिचि वृद्धौ आयादेशे स्मायि इति ण्यन्ताल्लटस्तिपि शपि गुणायादेशाविति भावः / असिध्मियत् / तुल उन्माने / कथमिति // लघूपधगुणप्रसङ्गादिति भावः / तुलनेति // ‘ण्यासश्रन्थो युच्' इति भावः / समाधत्ते / अतुलोपमाभ्यामिति / आदन्तस्येति // तुलधातोर्ण्यन्तात्पचाद्यचि निपातनात् गुणाभावे स्त्रीत्वे तुलाशब्दः आदन्तः / ततस्तत्करोति तदाचष्टे इति इष्टवत्त्वात् टिलोपे तुलि इति ण्यन्तालटस्तिपि For Private And Personal Use Only