________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 सिद्धान्तकौमुदीसहिता [चुरादि शक्यम् / यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् / एवं कुद्रितत्रिमत्रिषु / स्फुडि 1538 परिहासे / स्फुण्डयति / इदित्करणात्स्फुण्डति / ‘स्फुटि' इति पाठान्तरम् / स्फुण्टयति / लक्ष 1239 दर्शनाङ्कनयोः / कुद्रि 1540 अनृतभाषणे / कुन्द्रयति / लड 1541 उपसेवायाम् / लाडयति / मिदि 1542 स्नेहने / मिन्दयति--मिन्दति / ओ लडि 1543 उत्क्षेपणे / ओलण्डयति-ओलण्डति / ओकार इदित्येके / लण्डयति-लण्डति / उकारादिरयमित्यन्ये / उलण्डयति / जल 1544 अपवारणे / 'लज' इत्येके / पीड 1545 अवगाहने / पीडयति / २५६५।भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् / (7-4-3) एषामुपधाया ह्रस्वो वा स्याञ्चपरे णौ / अपीपिडत्--अपिपीडत् / नट 1546 अवस्पन्दने / अवस्पन्दनं नाट्यम् / श्रथ 1547 प्रयत्ने / 'प्रस्थाने' इत्येके / बध 1548 संयमने / बाधयति / बन्ध' इति चान्द्रः। पृ 1249 पूरणे। पारयनि / दीर्घोच्चारणं णिच: पाक्षिकत्वे लिङ्गम् / तद्धि से शक्यमिति // नलोपाभावस्तु इदित्त्वस्य न फलम् / नकारस्य उपधात्वाभावादेव नलोपस्याप्रसक्तेरिति भावः। तच्चिन्त्यमिति // यन्त्रयात् इत्याणिजन्ते असत्यपि नकारस्य अनुपधात्वादेव लोपाप्रसक्तया इत्त्वस्य प्रयोजनाभावादिति भावः / एवं 'कुद्रि अनृतभाषणे' 'तत्रि कुटुम्बधारणे' 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वन्त्यक्तुं शक्यमि. त्यर्थः / 'लड उपसेवायाम्' / लाडयतीति // णिचि अत उपधावृद्धिः / एवमग्रेऽपि ज्ञेयम् / अलीलडत् / ‘पीड अवगाहने'। भ्राजभास // ‘णौ चङयुपधाया ह्रस्वः' इत्यनुवर्तते / तदाह / एषामिति // नित्ये उपधाहस्व प्राप्ते विकल्पोऽयम् / इस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह / अपीपिडदिति // अत्र उत्तरखण्डे हूस्वः, पूर्वखण्डे तु दीर्घः / हूस्वाभावपक्षे तु, लघुपरकत्वाभावात् सन्वत्त्वविरहानाभ्यासदीर्घ इति मत्वा आह / अपिपीडदिति // अत्र उत्तरखण्डे दीर्घः पूर्वखण्ड ह्रस्वः / 'नट अवस्पन्दने'। अवस्पन्दनं नाट्यम् / नाटयति / अनीनटत् / श्रथ प्रयत्ने'। श्राथयति / अशिश्रथत् / सन्वत्त्वविधौ अनेकहल्व्यवधानेऽपि लघुपरत्वं न विरुद्ध्यते / 'अत्स्मृदृत्वर' इति इत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् / अन्यथा अपप्रथदित्यादी अनेकहल्ल्यवधानात् लघुपरत्वाभावादेव इत्त्वाप्रसक्त्या किन्तेन / 'पृ पूरणे' / ननु ह्रस्वान्त एवायं धातुनिर्दिश्यतां। तावतैव पारयतीत्यादिसिद्धेः / नच णिजभावपक्षे परिता, परिष्यतीत्यत्र इड) दीर्घोच्चारणम् / ऋदन्तत्वे अनिटकत्व. प्रसङ्गादिति वाच्यम् / चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्यत आह / दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति // पृधातोरिति शेषः / णिचः For Private And Personal Use Only