________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 287 टकत्वाय / एवञ्च पृणातिपिपतिभ्यां परिता' इत्यादिसिद्धावपि पारयति परति, परत इत्यादिसिद्धिः फलम् / ऊर्ज 1550 बलप्राणनयोः / पक्ष 1551 परिग्रहे / वर्ण 1552 चूर्ण 1553 प्रेरणे / 'वर्ण वर्णने इत्येके / प्रथ 1554 प्रख्याने / प्राथयति / 'नान्ये मितोऽहेतौ' इति वक्ष्यमाणत्वान्नास्य मित्त्वम् / 2566 / अस्मृदृत्वरप्रथम्रदस्तृस्पशाम् / (7-4-95) ___ एषामभ्यासस्याकारोऽन्तादेशः स्याचपरे णौ। इत्त्वापवादः। अपप्रथत् / पृथ 1555 प्रक्षेपे / पर्थयति 2567 / उर्ऋत् / (7-4-7) पाक्षिकत्वे तु परितेत्यादौ पतेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः / ननु ह्रस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह / तद्धि सेटकत्वायेति // हि यतः तत् दीर्घोच्चारणं परितेत्यादौ सेटकत्वार्थम् / ऋदन्तत्वे तु इण्ण स्यात् / 'ऊदृदन्तैः' इत्यनिट्कारिकासु ऋदन्तस्य पर्युदासेन ऋदन्तस्यानिटकत्वावगमादिति भावः / ननु पृधातोः णिचः पाक्षिकत्वज्ञापकस्य किं फलम् / नाविकरणश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धरित्यत आह / एवञ्चेति // उक्तरीत्या पृधातोः णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः / पारयतिपरतीति // उदोष्ठ्यपूर्वस्य' इत्युत्त्वन्तु न भवति / पराभ्यागुणवृद्धिभ्यां बाधादिति भावः / ऊर्ज बलेति // ‘सन्वल्लघुनि' इति सूत्रं द्वेधा व्याख्यातं प्राक् / तत्र चडि 'नन्द्राः' इति निषेधात् , जि इति णिजन्तस्य द्वित्वे उत्तरखण्डे चपरे णौ लघोरभावात् प्रथमव्याख्याने अभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वविरहानाभ्यासदीर्घः / और्जिजत् / द्वितीयव्याख्याने तु चपरे णौ यदङ्गं ऊर्ज इत्येतत् / तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वादभ्यासस्य दीर्घः / औीजत् / एवमेव एवजातीयकेषु द्रष्टव्यम् / 'प्रथ प्रख्याने' / प्राथयतीति // णिचि उपधावृद्धिरिति भावः / नन्वस्य घाटादिकत्वेन मित्त्वाद्रस्वः स्यादित्यत आह / नान्ये इति // ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः / घाटादिकस्य तु मित्त्वाद्धेतुमाणिचि प्रथयतीत्येव भवति / नच चौरादिकस्यैव भित्त्वार्थ घटादावनुवादः किन्न स्यादिति वाच्यम् / 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् / अत्स्मृ॥ अभ्यासस्येति // 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः / चपरे णाविति // सन्वल्लघुनि' इत्यतः चपरे इत्यनुवर्तते। चङ् परो यस्मादिति बहुव्रीहिः। अन्यपदार्थस्त्वणिरेवेति भावः / इत्त्वेति // 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः / अपप्रथदिति // अत्र अत्त्वविधानादेव सन्वत्त्वविधौ अनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते / अन्यथा येन नाव्यवधानन्यायात् एकहल्व्यवधानस्यैवाश्रयात् अत्र सन्वत्त्वविरहादेव इत्त्वाप्रवृत्या किन्तेन / संयोगे परे गुरुत्वान्नाभ्यासदीर्घः / 'पृथ प्रक्षेपे' / ऋदुपधः / पर्थयतीति // णिचि लघूपधगुणः रपरत्वम् / उर्ऋत् // ऋ इत्यस्य उरिति षष्ट्यन्तं रूपम् / For Private And Personal Use Only