________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा। 285 णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले / चोरयति / चोरयते / चोरयामास / चोरयिता / चोर्यात् / चोरयिषीष्ट / 'णिश्रि-' (सू 2312) इति चङ् / णौ चङि- (सू 2314) इति ह्रस्वः / द्वित्वम् / हलादिःशेषः। (सू 2179) दीर्घो लघोः (सू 2318) इत्यभ्यासदीर्घः / अचूचुरत्-अचू चुरत / चिति 1536 स्मृत्याम् / चिन्तयति / अचिचिन्तत् / 'चिन्त' इति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् / तेन * चिन्त्यात्' 'चिन्त्यते' इत्यादौ नलोपो न / चिन्तति / चिन्तेत् / एतच्च ज्ञापकं सामान्यापेक्षमित्येके / 'अत एकहल्-'(२२६०) इत्यत्र वृत्तिकृता 'जगाण' 'जगणतुः' इत्युदाहृतत्वात् / विशेषापेक्षमित्यपरे / अत एव ‘आ धृषाद्वा' [ग सू 202] इत्यस्य न वैयर्थ्यम् / यत्रि 1537 सङ्कोचे। यन्त्रयति * यन्त्र' इति पठितुं लभ्यते / तदाह / णिजन्तादित्यादिना // चोरयतीति // चोरयिष्यति / चोरयि. ध्यते / चोरयतु / चोरयताम् / अचोरयत् / अचोरयत / चोरयेत् / चोरयेत / आशीर्लिङि परस्मैपदे आह। चोर्यादिति // ‘णेरनिटि' इति णिलोप इति भावः / आशीर्लिङि आत्मनेपदे आह / चोरयिषीष्टेति // लुड्याह / णिश्रीत्यादि // दी| लघोरिति // ‘सन्वल्लघुनि' इति सन्वद्भावविषयत्वादिति भावः / 'चिति स्मृत्याम्' / चिन्तयतीति // इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः / ननु इदित्करणं मास्तु प्रक्रियालाघवात् 'चिन्त स्मृत्याम्' इत्येवोच्यताम् / नच नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यम्। चिन्तयन्ति, चिन्तयाञ्चकार, इत्यादौ णिचः विडत्त्वाभावादेव नलोपस्याप्रसक्तेः। नच णिजभावे आशीलिडि चिन्त्यादिति कर्मलकारे यकि चिन्त्यते इत्यत्र च नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्कयम् / चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् , चिन्त्यते, इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह / चिन्तेत्यादि / तेनेति // पाक्षिकत्वेनेत्यर्थः / तथाच कदाचित् चिन्त्यात् , चिन्त्यते, इति प्रयोगस्य सत्त्वात् , तत्र नलोपनिवृत्त्यर्थमिदित्करणामिति भावः / ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् , चिन्त्यते, इत्यत्र णिज्विकल्पः स्यात् , नतु चिन्ततीत्यादौ / शपा व्यवधानेन तत्र नलोपस्याप्रसक्तरित्याशङ्कय ज्ञापकमिदं चिन्तधातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति / चिन्तति। चिन्तेदिति // ज्ञापकमिदञ्चुरादित्वसामान्यापेक्षमिति मतान्तरमाह / एतच्चे. ति // ज्ञापकस्य चुरादित्वसामान्यापेक्षत्वे वृद्धसम्मतिमाह / अत एकेति // ज्ञापकस्य चितिधातुमात्रविषयकत्वे गणधातोः चौरादिकस्य जगणतुरित्युदाहरणानुपपत्तिः स्पष्टैवेति भावः / विशेषापेक्षमिति // चितिधातुमात्रविषयमित्यर्थः / इदमेव मतं युक्तमित्यत आह / अत एवेति // सर्वस्यापि चुरादेणिज्विकल्पे सति ‘आ धृषाद्वा' इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पविधिवैयर्थ्यमिति भावः / 'यत्रि सङ्कोचे' / यन्त्रयतीति // अकारस्य उपधात्वाभावान्न वृद्धिः / अययन्त्रदिति // अकारस्य गुरुत्वादलघुत्वाल्लघुपर• कत्वाभावात् सन्वद्भावाभावात् इत्त्वदीघों न। एवमग्रेऽपि संयोगान्तधातूनां ज्ञेयम् / पठितुं HTHHHHHHI For Private And Personal Use Only