________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 283 सतुक्कस्य छस्य वस्य च क्रमात् 'श्' 'ऊ' एतावादेशौ स्तोऽनुनासिके को झलादौ च क्ङिति / खौनाति / चखाव / खविता / शानच: परत्वादूठि कृते हलन्तत्वाभावान्न शानच् / खौनीहि / हेठ 1533 च / टुत्वम् / हेणाति / ग्रह 1534 उपादाने / स्वरितेत् / 'अहिज्या-' (सू 2412) / गृह्णाति / गृह्णीते / 1562 / ग्रहोऽलिटि दीर्घः / (7-2-37) एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्न तु लिटि / ग्रहीता / लिटि तु जग्रहिथ / गृह्यात् / ग्रहीषीष्ट / 'मयन्त-' (सू 2299) इति न वृद्धिः / अग्रहीष्टाम् / अग्रहीष्ट / अग्रहीषाताम् / अग्रहीषत / इति तिङन्तक्रयादिप्रकरणम् / वकारस्य ऊठमुदाहरति / खौनातीति // खव ना ति इति स्थिते वकारस्य ऊठ ठकार इत् 'एत्यधत्यूठसु' इति वृद्धिरिति भावः / खौनीतः। खौनन्तीत्यादि। खव् ना हि इति स्थिते 'हल: नश्शानज्झौ' इति शानजादेशमाशङ्कय आह / शानचः परत्वादिति / हेठ चेति // हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः / ग्रह उपादाने इति // अदुपधः / स्वरितेत्त्वादुभयपदी / किति ङिति च सम्प्रसारणं स्मारयति / ग्रहिज्येति // गृह्णाति। गृह्णीते इति ॥श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य सम्प्रसारणे पूर्वरूपमिति भावः / णलि द्वित्वं कृते 'लिट्यभ्यासस्य' इति सम्प्रसारण उरदत्व रपरत्वे हलादिशषे अभ्यासचुत्वे उपधावृद्धिः / जग्राह / अतुसादौ क्डिति परत्वात् 'ग्रहिज्या' इति सम्प्रसारण कृते द्वित्वादि / जगृहतुः / जगृहुः। जग्रहिथ / जगृहथुः / जगृह / जग्राह-जग्रह / जगृहिव / जगृहिम / जगृह / जगृहात / जगृहिर / जगृहिष / जगृहाथे / जगृद्दिढ़े-जगृहिध्वे / जगृहे / जगृहिवहे / जगृहिमह / ग्रहोलिटि दीर्घः // ग्रह इति दिग्योगे पञ्चमी / 'आर्धधातुकस्येट्' इत्यतः इडित्यनुवृत्तं षष्ट्यन्तं विपरिणम्यते / 'एकाच उपदेशेऽनुदात्तात्' इत्यतः एकाच इति च / तदाह / एकाचः इत्यादि // एकाचः किम् / यङ्लुकि माभूत् / जाग्रहिता / विहितस्येति किम् / ग्राहितम् / णिलोपे कृते ग्रहधातोः परत्वेऽपि विहितत्वाभावादिटो न दीर्घः / नच णिलोपस्य स्थानिवत्त्वात् न ग्रहधातोः पर इडि ति वाच्यम् / दीर्घविधौ स्थानिवत्त्वनिषेधात् / अलिटि इत्यस्य फलमाह। लिटि तु जग्रहिथेति // गृह्यादिति // आशीलिडिः यासुटः कित्त्वात्सम्प्रसारणमिति भावः / लिइस्तङ्याह / ग्रहीषीष्टेति // ग्रहोऽलिटीति दीर्घः / 'न लिङिः' इति इटो दर्घिनिषेधस्तु न / तत्र वृत इत्यनुवर्तते / अग्रहीष्टामिति // 'ग्रहोऽलिटि' इति दीर्घः / अग्रहीषुः / अग्रही. रित्यादि / लुङस्तब्याह / अग्रहीष्टेति // 'ग्रहोऽलिटि' इति दीर्घः। अग्रहीषतेति // अग्रहीष्ठाः / इत्यादि सुगमम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां श्नाविकरणनिरूपणं समाप्तम् // For Private And Personal Use Only