________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 सिद्धान्तकौमुदीसहिता [क्रयादि (सू 792) / क्षुध्नाति / क्षुनीतः / क्षोभिता / क्षुभान / णभ 1521 तुभ 1522 हिंसायाम् / नन्नाति / तुभ्नाति / 'नभते' 'तोभते' इति शपि / 'नभ्यति' 'तुभ्यति' इति श्यनि / क्लिशू 1523 विबाधने / 'शात्' (सू 112) इति श्चुत्वनिषेधः / क्लिश्नाति / क्लेशिता--क्लेष्टा / अक्लेशीत्--अक्लिक्षत् / अश 1524 भोजने / अभाति / आश / उ ध्रस 1525 उञ्छे / उकार इत् / ध्रस्नाति / उकारो धात्ववयव इत्येके / उध्रसाञ्चकार / इष 1526 आभीक्ष्ण्ये / पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् / इष्णाति / 'तीषसह-' (सू 2340) इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इम्रहणं न तु इष्यतीष्णात्योरित्याहुः / एषिता / वस्तुतस्तु इष्णातेरपि इडिकल्प उचितः / तथा च वार्तिकम्-'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' (वा 4435) इति / विष 1527 विप्रयोगे / विष्णाति / वेष्टा / प्रूष 1528 प्लुष 1529 स्नेहनसेवनपूरणेषु / घृष्णाति। प्लुष्णाति / पुष 1530 पुष्टौ / पोषिता / मुष 1536 स्तेये / मोषिता / ख च 1532 भूतप्रादुर्भावे / भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः / खच्ञाति / वान्तोऽयमित्येके / _2561 / च्छोः शूडनुनासिके च / (6-4-19) वेति च / तदाह / निरः परादिति / निरकुक्षदिति // इडभावपक्षे 'शल' इति क्स इति भावः / 'अश भोजने' / आशेति // द्विहल्त्वाभावान नुडिति भावः / इष आभीक्ष्ण्ये ! तासि 'तीषसह ' इति इविकल्पमाशङ्कय आह / तीषसहेत्यनेति // सहेति शपा निर्देश बलेन भौवादिक एव सहधातुरत्र निर्दिष्टः / तत्साहचर्यात् तौदादिकस्यैव इषेर्ग्रहणम्। अकारविकरणत्वसामान्यादिति भावः / इषेस्तकारे श्यन्प्रत्ययादिति // श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः / श्यन्विकरणपठितादिषेस्तकारे परे ‘तीषसह' इति विधिर्नेत्यर्थः / इष्णातेस्तकारे इविकल्पः फलित इति भावः / प्रूष प्लुषेति॥ आद्यो दीर्घोपधः / 'पुष पुष्टौ / पोषितेति // अनिट्सु श्यन्विकरणस्यैव पुम्रहणादयं सेडिति भावः / पुषादिद्युतादीत्यत्र श्यन्विकरणपुषादेरेव ग्रहणादङ्न / ‘ख च भूतप्रादुर्भावे'। अतिक्रान्तोत्पत्तिरिति // दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः / खच्नतीति // नस्य श्चुत्वे न अ इति भावः / वान्तोऽयमिति॥ 'खव भूतप्रादुर्भावे' इत्येवं दन्त्योष्ठ्यान्तमेके पठन्तीत्यर्थः। च्वोः शूडनुनासिके च // च्छ व् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् / छकारात्प्राक् तुकः श्चुत्वेन चकारस्य निर्देशः / शूट इति छेदः। श् ऊम् अनयोस्समाहारद्वन्द्वात् प्रथमा। चकारेण क्विझलोः किडितीत्यनुवर्तते / तदाह। सतुक्कस्य इत्यादि ॥यथा विश्नः। प्रश्नः। विच्छधातोः प्रच्छधातोश्च गणादिके नङ्प्रत्यये अन्तरङ्गत्वात् 'छे च' इति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः / For Private And Personal Use Only