SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 281 बन्धा / बन्धारौ। भन्स्यति / वधान / अभान्त्सीत् / पूर्ववासिद्धम्' (सू 12) इति भष्भावात्पूर्व ‘झलो झलि' (सू 2281) इति सिज्लोप: / प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न। प्रत्ययलक्षणं प्रति सिज्लोपस्यासिद्धत्वात् / अबान्धाम् / अभान्त्सुः / वृङ् 1510 सम्भक्तौ / वृणीते / ववे / ववृषे / ववृढ़े / वरिता-वरीता / अवरिष्ट--अवरीष्ट-अवृत / श्रन्थ 1511 विमोचनप्रतिहर्षयोः / इतः परस्मैपदिनः / श्रश्नाति / श्रन्थिग्रन्थि-' इत्यादिना कित्त्वपक्षे एत्त्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः / श्रेथतु:-श्रेयुः / इदं कित्त्वं पितामपीति सुधाकरमते श्रेथिथ / अस्मिन्नपि पक्षे णील शनाथ / उत्तमे तु शश्राथ-शश्रथेति माधवः / तत्र मूलं मृग्यम् / मन्थ 1512 विलोडने / श्रन्थ 1513 ग्रन्थ 1514 सन्दर्भ / अर्थभेदाच्छन्थेः पुनः पाठः / रूपं तूक्तम् / कुन्थ 1525 संश्लेषणे / “संक्लेशे' इत्येके / कुभाति / चुकुन्थ / 'कुथ' इति दुर्गः / चुकोथ / मृद 1516 क्षोदे। मृद्गाति / मृदान / मृड 1517 च / अयं सुखेऽपि / ष्टुत्वम् / मृड्णाति / गुध 1518 रोषे / गुनाति / कुष 1519 निष्कर्षे / कुष्णाति / कोषिता। 2560 / निरः कुषः / (7-2-46) निरः परात्कुषो वलादेरार्धधातुकस्य इड्डा स्यात् / निष्कोषिता-निष्कोष्टा / निरकोषीत्--निरकुक्षत् / क्षुभ 1520 सञ्चलने / 'क्षुम्नादिषु च' अनिट्पक्षे तु 'झषस्तथोः इति थस्य धः / बन्धेति // तासि 'झषस्तथोः' इति तकारस्य धः / भन्स्यतीति // “एकाचः' इति बस्य भष् धस्य चर्बेन तः / बधानेति // 'हल: नश्शानज्झौ' इति शानच् / अभान्त्सीदिति ॥हलन्तलक्षणा वृद्धिः भष्भावः। अबान्धामित्यत्र सकारपरकत्वात् भष्भावमाशङ्कय आह / पूर्वत्रेत्यादि // ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वात् भष दुर्वार इत्यत आह / प्रत्ययलक्षणेनेति // अबान्धामिति // 'झषस्तथोः' इति तस्य धः। 'श्रन्थ विमोचने' / श्रन्थिग्रन्थीत्यादिनेति // 'श्रन्थिग्रन्थिदम्भिस्वजीनां लिटः कित्त्वं वा' इति व्याकरणान्तरेणेत्यर्थः। अस्मिन्नपि पक्षे इति // पितामपीदङ्कित्त्वमिति सुधाकरमते प्रथमपुरुषणलि शश्राथ / उत्तमपुरुषणलि तु शश्राथशश्रथ इति माधवः आहेत्यर्थः। तत्र मूलमिति // कित्त्वपक्षे एत्त्वाभ्यासलोपावित्यारभ्य माधव इत्यन्तसन्दर्भ मूलं नास्तीत्यर्थः / संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकादर्शनाचेति भावः / 'कुष निष्कर्षे'। निरः कुषः // 'आर्धधातुकस्येवलादेः' इत्यनुवर्तते / 'स्वरतिसूति' इत्यतो 36 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy