________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 सिद्धान्तकौमुदीसहिता [क्रयादि भरणेऽप्येके / मृ 1493 हिंसायाम् / मृणाति / ममार। दृ 1494 विदारणे / ददरतुः- दद्रतुः / ददुः / जृ 1495 वयोहानौ / 'अ' इत्येके / 'धृ' इत्यन्ये / नृ 1496 नये / कृ 1497 हिंसायाम् / ऋ 1498 गतौ / ऋणाति / अराञ्चकार / अरिता--अरीता / आर्णात् / आणीताम् / ईर्यात् / आरीत् / आरिष्टाम् / गृ 1499 शब्दे / ज्या 1500 वयोहानौ / 'अहिज्या-' (सू 2412) / 2559 / हलः / (6-4-2) अङ्गावयवाद्धलः परं यत्सम्प्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् / इति दीर्घ कृते / 'प्वादीनां ह्रस्वः' (सू 2558) / जिनाति / जिज्यौ। जिज्यतुः / री 1501 गतिरेषणयोः / रेषणं वृकशब्दः / ली 1502 श्लेषणे / 'विभाषा लीयतेः' (सू 2509) इत्येज्विषये आत्त्वं वा / ललौ-लिलाय / लाता-लेता। ब्ली 1503 वरणे / ब्लिनाति / प्ली 1504 गतौ। वृत्। ल्वादयो वृत्ताः / प्वादयोऽपीत्येके / व्री 1505 वरणे / भ्री 1506 भये / 'भरे' इत्येके / क्षीषु 1507 हिंसायाम् / एषां त्रयाणां ह्रस्वः / केषाञ्चिन्मते तु न / ज्ञा 1508 अवबोधने / 'ज्ञाजनोर्जा' (सू 2511) / जानाति / दीर्घनिर्देशसामर्थ्यान्न ह्रस्व: / बन्ध 1509 बन्धने / बध्नाति / बबन्धिथ-बबन्ध / विदारणे' / 'शूदृप्राम्' इति ह्रस्वविकल्पम्मत्वा आह / दरतुः-दद्रतुरिति // 'ऋ गतौ' / अराञ्चकारेति // व्यपदेशिवत्त्वे गुरुमत्त्वादाम्। लड्याह / आर्णादिति // 'ज्या वयोहानौ'। अनिट् / ज्या ना ति इति स्थिते 'ग्रहिज्या' इति सम्प्रसारणे पूर्वरूपे च जिनातीति स्थिते / हलः // दिग्योगे पञ्चम्येषा / हल: परस्येति लभ्यते / 'सम्प्रसारणस्य' इति सूत्रमनुवर्तते / अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते / एकमवयवषष्ठ्यन्तं हल इत्यत्रान्वेति। अङ्गावयवाद्धल इति लभ्यते / द्वितीयन्तु स्थानषष्ठ्यन्तं सम्प्रसारणेन विशेष्यते / तदन्तविधिः / 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते / तदाह / अङ्गावयवादित्यादिना // उदाहरणन्तु। संवीतः। शूनः। जीनः। हल इति किम् / उतः / उतवान् / एषामिति // ब्रीभ्रीक्षीषामित्यर्थः / हूस्वा ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः / अङ्गावयवात् किम्। निरुतम् / तदन्ताङ्गस्येति किम् / विध्यति / 'ज्ञा अवबोधने' / शिति जादेशं स्मारयति / ज्ञाजनोर्जेति // दीर्घनिर्देशेति // प्वादित्वेऽपि आकारोच्चारणसामर्थ्यान्न ह्रस्व इति भावः / ‘बन्ध बन्धने' / अनिट् / नापधः / बनातीति / 'अनिदिताम् ' इति नलोप इति भावः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / बबन्धिथ-बबन्धेति // अकित्त्वान्नलोपो न / For Private And Personal Use Only