________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ तिङन्तक्रयादिप्रकरणम् // डु क्रीम् 1474 द्रव्यविनिमये / 2554 / क्रयादिभ्यः श्ना / (3-1-81) क्रीणाति / 'ई हल्यघोः' (सू 2497) / क्रीणीतः / ईत्वात्पूर्व झेरन्तादेशः / परत्वान्नित्यत्वादन्तरङ्गत्वाच्च / एवं झस्य अद्भावः / ततः नाभ्यस्तयो:-' (सू 2483) इत्याल्लोपः / क्रीणन्ति / क्रीणीते / क्रीणाते / क्रीणते / चिक्राय / चिक्रियतुः / चिक्रयिथ-चिक्रेथ / चिक्रियिव / चिक्रियिषे / क्रेता / क्रेष्यति / क्रीयात् / ऋषीष्ट / अझैषीत् / अवेष्ट / प्रीञ् 1475 तर्पणे कान्तौ च / कान्तिः कामना / प्रीणाति / प्रीणीते / श्रीञ् 1476 पाके। मीत्र 1477 हिंसायाम् / ' हिनुमीना' (सू 2530) / प्रमीणाति / प्रमीणीतः / 'मीनातिमिनोति--' (सू 2508) इत्येविषये आत्त्वम् / ममौ / मिम्यतुः / ममिथ-ममाथ / मिम्ये / माता / मास्यति / मीयात् / मासीष्ट / अमासीत् / अमासिष्टाम् / अमास्त / पिञ् 1478 वन्धने / सिनाति। सिनीते / सिषाय। सिष्ये / सेता / स्कुञ् 1479 आप्रवणे / __ अथ श्नाविकरणधातवो निरूप्यन्ते / डु क्रीनिति // ऋयादिभ्यःना // कर्थे सार्वधातुके परे क्रयादिभ्यः श्नाप्रत्ययः स्यात् / स्वार्थ इत्यर्थः / शपोऽपवादः / क्रीणातीति // श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः / ई हल्यघोरिति // हलादौ क्ङिति सार्वधातुके ईत्वमिति भावः। की णा झि इति स्थिते ‘ई हल्यघोः' इति ईत्वमाशय आह। ईत्वात्पूर्वमिति / नित्यत्वादिति // अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः / एवं झस्येति // की णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्वात्पूर्वमित्यर्थः / ततः इति // अन्तादेशाददादेशाच्च पश्चादित्यर्थः / अजादौ विङति सार्वधातुके नाप्रत्ययस्य आल्लोपः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / चिक्रायथ-चिक्रेथेति / चिक्रियि. वेति // कादिनियमादिडिति भावः / क्रीणातु / क्रीणीहि / अक्रीणात् / अक्रीणीत। क्रीणीयात् / For Private And Personal Use Only