SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 सिद्धान्तकौमुदीसहिता इति सूत्रे च 'कृषोऽसुट इति वक्तव्यम्' (वा 4401) तेन ससुटकात्परस्येट' / सञ्चस्करिथ / सञ्चस्करिव / 'गुणोऽति-' (सू 2380) इति सूत्रे 'नित्यं छंदसि' (सू 3587) इति सूत्रात् 'नित्यम्' इत्यनुवर्तते / 'नियं यः संयोगादिस्तस्य' इत्यर्थात् सुटि गुणो न / संस्क्रियात् / 'ऋतश्च संयोगादेः' (सू 2526) इति लिङ्सिचोर्नेट् / 'एकाच उपदेशे-' (सू 2276) इति सूत्रात् 'उपदेशे' इत्यनुवर्त्य -- उपदेशे यः संयोगादिः' इति व्याख्यानात् / संस्कृषीष्ट / समस्कृत / समस्कृषाताम् / इति तिङन्ततनादिप्रकरणम् / आह / गुणोऽर्तीत्यादि // ननु तङि संस्कृषीष्ट, इति लिङि समस्कृत, समस्कृषाताम्, इति लुडि च 'ऋतश्च संयोगादेः' इति इट् कुतो नेत्यत आह / ऋतश्चेत्यादि // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाया उविकरणनिरूपणं समाप्तम् / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy